Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥४४९॥
किञ्च
'मिच्छत्तमयसमूह सम्मत्तं जं च तदुवगारम्मि । वट्टइ परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ ९५४ ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-ऽक्षणिकत्ववादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात् सम्यक्त्वम् , नान्यत् । यस्माच्च तस्य स्खसमयस्योपकारस्तदुपकारस्तस्मिन् वतते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्जसवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैयसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेवं सम्यग्दृष्टः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एवः इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम् । तदेवमभिहिता वक्तव्यता ॥ ९५४ ॥
अथार्थाधिकारमभिधित्सुराह
सावज्जजोगविरई अज्झयणत्याहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्वयादेसो ॥९५५॥
इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थो भण्यत इति प्रागप्युक्तमेव । स एव च स्वसमयवक्तव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः ॥ ९५५ ।।
अथ समवतारमभिधित्सुराह
अहुणा य समोयारो जेण समोयारियं पइद्दारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ ९५६ ॥
अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवउ ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् ?, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानीं पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ
, मिथ्यात्वमतसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ ९५४ ॥ २ घ. छ. झ. 'तसमूहमयं स'। ३ क. ग. 'दिम'। सावद्ययोगविरतिरध्ययनार्थाधिकार इह स च । भण्यते समुदायार्थः स्वसमयवक्तव्यतादेशः ॥ ९५५ ॥ ५ अधुना स समवतारो येन समवतारितं प्रतिद्वारम् । सामायिक सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ ९५६ ॥
fotooto
REPO
॥४४९॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202