Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 81
________________ विशेषा ० ॥४७९ ॥ Jain Educations Internation गोमा ! अहाता नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिप्यन्त एव । तत्रेह संघे तीर्थे तद्विशेषभूत एव तारकः साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्परतोऽन्यता, अनन्यता च विवक्षावशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोदधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतामापन्नं ज्ञानादित्रयं तु तरणम् । तरणीयं त्वौदयिकादिभावपरिणामात्मकः संसारसमुद्र इति ॥ १०३२ ॥ कस्मात् पुनः संघो भावतीर्थम् १, इत्याह नाण- दंसण-चरितभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १०३३॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति १, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान दर्शन -चारित्राणां विपक्षोऽज्ञान-मिथ्यात्वाविरमणानि तद्विपक्षस्तल्लक्षणो भावो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः १, इत्याह- ज्ञान-दर्शन -चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावात् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावादु भवभावाच्च भव्यांस्तारयति, तस्मादसौ संघो भावतीर्थमितीह तात्पर्यम्; उक्तं च- " रागाद्यम्भाः प्रमादव्यसनशतचलद्दीर्घकल्लोलमालः क्रोधेर्ष्यावाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ १ ॥ " इति ।। १०३३ ॥ उपपत्यन्तरमाह- तैह कोह-लोह-कम्ममयदाह-तण्हा मलावणयणाई । एगंतेणचंतं च कुणइ य सुद्धिं भवोघाओ ॥ १०३४ ॥ १ यज्ज्ञान-दर्शन-चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ १०३३ ॥ २ तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धि भवौघात् ॥ १०३४ ॥ For Personal and Private Use Only बृहद्वृतः । ॥४७९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202