Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 68
________________ विशेषा० ||४६६॥ Jain Education Internation र्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते ; एतच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति । यत्र सन्धिप्राप्तौ तं न करोति, दुष्टं वा करोति, असौ संधिदोषः । इति द्वात्रिंशत् सूत्रदोषाः । एतैर्विरहितं यत् तल्लक्षणयुक्तं सूत्रमिति ॥ ४ ॥ तथा, अष्टाभिव गुणैर्यदुपेतं तल्लक्षणयुक्तं सूत्रमिति वर्तते । ते चेमे गुणाः निदोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं चं मियं महुरमेव य ॥ १ ॥ " निर्दोषम् – समस्तोक्ता-ऽनुक्तदोषविप्रमुक्तम्, दोषाभावोऽपि चेह गुणत्वेन विवक्षितः । सारवत् - गोशब्दादिवद् बहुपर्यायक्षमम् । हेतुः - अन्वयव्यतिरेकोपपत्तिलक्षणः, तेनान्वितं हेतुयुक्तम् । उपमो-मेक्षादिभिरलङ्कारैर्विभूषितमलङ्कृतम् । उपनयोपसंहृतमुपनीतम् । अग्राम्यभणितिसंयुक्तं सोपचारम् । वर्णाद्युचितपरिमाणं मितम् । श्रुतिमनोहरं मधुरमिति ॥ १ ॥ अन्यैस्तु कैश्चित् पद गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुतं सव्वण्णुभासियं ॥ १ ॥ " तत्राऽल्पाक्षरम् - बद्दर्थसंग्राहकपरिमिताक्षरम्, यथेदमेव सामायिकसूत्रम् । असंदिग्धम् - सैन्धवशब्दवल्लवण-वसन-तुरेङ्गपुरुषाद्यनेकार्थसंशयकारि न भवति । सारवच्वं च पूर्ववत् । विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टय व्याख्याक्षमम् अथवा, 'अनन्तार्थत्वाद् यतो विश्वतोमुखम्, अतः सारवत्' इत्येवं सारवन्वस्यैव हेतुभावेनेदं योज्यते; अस्मिंश्च व्याख्याने पञ्चैते गुणा भवन्ति । स्तोमकाः- चकार-हिकार-तुशब्द- वाशब्दादयो निपाताः, तैर्निरर्थ कैर्वियुक्तमस्तोभकम् । अनवद्यम् - कामादिपापव्यापाराऽप्ररूपकम् । एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वेऽष्टौ गुणाः प्रोक्ताः, तेऽनन्तरश्लोकोक्तगुणास्तेष्वष्टसु गुणेष्वन्तर्भावयन्ति ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणान् पठन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्ति ॥ ९९९ ॥ ; तदेवंभूतं सूत्रं सूत्रानुगमे उच्चारणीयम्, तस्मिंश्चच्चारिते कदा सूत्रस्पर्शिकनिर्युक्तेरवसरो भवति ?, इत्याह सुतेऽणु सुद्धेत्ति निच्छिए तह कए पयच्छेए । सुत्तालावयनासे निक्खित्ते सुत्तफासो उ || १०००॥ १. ग. 'बा' । २ निर्दोषं सारवच्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ॥ १ ॥ ३ अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सर्वज्ञभाषितम् ॥ १ ॥ ४क. ग. 'रंग-पु' । ५ सूत्रेऽनुगते शुद्ध इति निश्चिते तथा कृते पदच्छेदे । सूत्रालापकम्यासे निक्षिप्ते सूत्रस्पर्शस्तु ॥ १००० ॥ For Personal and Private Use Only | बृहद्वृतिः ॥ ॥४६६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202