Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले ] तन्त्रदेशनोद्देशः 13 स्थितः, पञ्चाक्षरमहाशून्यादिविश्वो(बिम्बो)त्पादमण्डलाभिषेकाध्येषणस्वभावतयाऽवस्थितः, देशकप्रतिवचनस्वभावतयाऽवस्थितः, लोकधातुमन्त्रग्रहनक्षत्रसत्त्वप्राणाधुत्पादसंग्रहस्वभावतयाऽवस्थितः, वाय्वादिमण्डलसमुद्रद्वीपशैलसंख्यास्वभावतयाऽवस्थितः, मञ्जुश्रीव्याकरणस्वभावतयाऽवस्थितः', एकत्रिंशद्भवस्वभावतयाऽवस्थितः, महाचक्रवर्ग्युत्पादस्वभावतयाऽवस्थितः, सूक्ष्मतरादिश्वासदिनमानादि स्वभावतयाऽवस्थितः३, सिद्धान्तकरण- 5 ज्योतिर्गणितस्वभावतयाऽवस्थितः, मध्यनाडीश्वासेभ्यो ग्रहचरणजन्मनक्षत्रचरणस्वभावतयाऽवस्थितः, द्वादशाकारराशिपृथ्वीगोलकस्वभावतयाऽवस्थितः, स्वरोदयादिस्वभावतयाऽवस्थितः, राहादिभूमिबलस्वभावतयाऽवस्थितः, दुर्गभेदरक्षणयन्त्रस्वभावतयाऽवस्थितः, चक्रवत्तिद्वादशभूमिखण्डभ्रमणस्वभावतयाऽवस्थितः म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनस्वभावतयाऽवस्थितः, सकलसत्त्वानां लौकिकलोकोत्तरसिद्धिमार्गदानस्वभावतयाऽवस्थितः, 10 मञ्जुश्रीलोकेश्वरपृष्ठाग्रतो देशकस्वभावतयाऽवस्थितः, महाचक्रवर्त्यादिकल्किपर्यन्तं नराणां परमायुःस्वभावतयाऽवस्थितः / / इति लोकधातुपटले // ततोऽध्यात्मपटले प्रथमं गर्भाधानसं(6b)ग्रहस्वभावतयाऽवस्थितः, रजः. शुक्ला (क्रा)लयविज्ञानज्ञान संयोगस्वभावतयाऽवस्थितः, प्रत्येकैकमासेन गर्भोत्पादस्वभावतयाऽवस्थितः, मत्स्यादिदशावस्थास्वभावतयाऽवस्थितः, चतुःकाय भावतयाऽवस्थितः, चतसृभिः सम्बोधिभिः गर्भोत्पत्तिस्वभावतयाऽवस्थितः, षट्शताधिकैकविंशतिसहस्रश्वास - (द्वा)सप्तति नाडीसहस्र-षष्ठो (ष्ठ्यु) 'त्तरत्रिशत सन्धिप्रदेशषड्धातु-षड्रस-पडिन्द्रिय-षड्विषय - षट्कर्मेन्द्रियविषय-षड्विज्ञान-षट्संस्कार-षड्वेदनाषट्संज्ञा-षड्प - षड्ज्ञान - षट्चक्र-षण्मण्डलाध (ऊ) (+) "स्वभावतयाऽवस्थितः, नाभ्यब्जा' दिदलेष नासारन्ध्रयोः पञ्चस्कन्ध-पञ्चधात-वामसव्यमण्डलप्रवाहस्वभावतयाऽवस्थितः, मध्यमायां सकलतन्त्रनिर्गमस्वभावतयाऽवस्थितः, प्राणादिवायुस्वभावतयाऽवस्थितः, धातुभ्यो देवताचिह्नोत्पादस्वभावतयाऽवस्थितः, चन्द्राग्न्यिरिष्टस्वभावतयाऽवस्थितः, कर्मविपाकषड्गतिषूत्पादस्वभावतयाऽवस्थितः, नाडिकादिग्रहणचरणच्छेदस्वभावतयाऽवस्थितः। एवं मध्यमाप्रवेशानन्दादिभिररिष्टमरणवञ्चनस्वभावतयाऽवस्थितः, बाह्यलौकिककार्यसाधनस्वभावतयाऽवस्थितः, सर्वदर्शनानुमानपरीक्षास्वभावतयाऽवस्थितः, नानासत्त्वानुमतधर्मप्रतिष्ठानस्वभावतयाऽवस्थितः / इत्यध्यात्मपटले। ततोऽभिषेकपटले प्रथम गुरुपरीक्षास्वभावतयाऽवस्थितः, उत्तमाधममध्यमशिष्यपरीक्षासंग्रहस्वभावतयाऽवस्थितः, कर्मप्रसरसाधनाय ग्रामादिदिशि'(वि)भागभूम्यादिलक्षणस्वभावतयाऽवस्थितः, कुण्डहोमद्रव्याक्ष सूत्रासनकीलककलसरजःसूत्रयन्त्रन्यास गयचतत T242 1. च. पुस्तके अयमंशो नास्ति / 2. च. दिनमान। 3. ख. अत्र 'मञ्जश्रीव्याकरणस्वभावतयाऽवस्थितः' इत्यंशस्य पाठः पुनरागतः, तद्धि भोटे नास्ति / 4. क. रजं / 5. भो. अयं नोपलभ्यते / 6. ख. घ. च. द्वा / 7. भो. अयं नोपलभ्यते / 8. ख. ०ष्ठयु० / 9. ख. च. त्रिशत० / 10-11. ख. ऊर्ध्व / 12. ख. ०ङ्गा। 13. ख, दिग्वि०। 14. ख, 00 /
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320