Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 139
________________ विमलप्रभायां [लोकधातुइति पञ्च, युग इति चत्वारः, शशिन इति एकः / पूर्वार्धे एवं विलोमेनापरार्धे शीघ्र शीघ्रकर्मणि / तत्वादिभेदैरिति' पञ्चविंशत्यादिभेदेः२ / प्रकटमनुपदे चतुर्दशनक्षत्रचरणपदे; देयहेयं तथारे यथा मङ्गले तथा चारपदं देयं हेयं च भवतीति शुक्रशुद्धिः / इदानीं शनिरुच्यते ऊनः खाक्ष्यष्टवेदैः स्फुटदिवसगण इति / पूर्वदिनगणः स्फुट ऊनो विंशत्यधिकाष्टशतचतुःसहस्र रूनेति करणापेक्षा, न सिद्धान्तापेक्षा; अतः षडरसागाम्बरैकैक्त इति; षषष्ट्यधिकसप्तशतदशसहस्रमण्डलदिनैर्भक्त इति / अवशिष्टै ऋक्षघ्ने मण्डलदिनभागैर्लब्ध नक्षत्रं भवति / एवं पाणीपलादिको भोगो भवति शशि(नि)नः पात्यमष्टा दशञ्चेति / शनिभोगादष्टादश नक्षत्राणि पात्यानि भवन्ति; ऋणाधिके चक्रं दत्वा 10 शोध्यानि भवन्तीति; पूर्वनियमो जन्मनक्षत्रचरणार्थमस्य मन्दकर्मणि / षड्द्वाविंशद्दिनर्तुः प्रकटरसपदे शीघ्रकार्ये रसाद्याः शीघ्रो मन्दश्च चारः क्रमपदगमने वक्र एवोत्क्रमेण / पूर्वाद्ध[63a]चापरार्द्ध रविगमनवशानिर्गमश्च ग्रहाणां सप्तत्रिंशत्सु मासैर्भवति करहतः शीघ्रवक्रौंच केतोः / / 49 // T278 15 षड्द्वाविंशदिनर्तुरिति षड्राशिपदेषु पदानि, प्रथमराशी द्वाविंशत्, ततो दिनानि" पञ्चदश, ततः ऋतुरिति षट् / एवमपरार्द्ध विज्ञेयम्, प्रकटरसपद इति वचनात् / शीघ्रकार्ये रसाद्या इति शीघ्र नक्षत्रकर्मणि चतुर्दशस्थाने रसाद्याः षट्पदाद्याश्वारा देया हेयास्ते च वक्ष्यमाणे वक्तव्या ग्रहचारसमूहे सर्वथेति शनैश्चरशुद्धिः। इदानी चारलक्षणमुच्यते शीघ्रो मन्दश्च चारः क्रमपदगमन इति / शीघ्रकर्मणि सूर्यमण्डलादुदितग्रहस्य चतुर्दशचरणघटिका॰ पूर्वभोगः शीघ्रचार उच्यते / क्रमेण पदगमन इति क्रमपदगमनेऽपरार्द्ध यो भोगः स मन्दचार उच्यते / वक्रमेवोत्क्रमेण / ततोऽद्धचक्रे परित्यक्ते उत्क्रमो ग्रहस्य भवति / स च उत्क्रमो वक्रचार उच्यते / पूर्वार्धे चापरार्धे रविगमनवशानि र्गमश्च ग्रहाणां निर्गमचार इत्युच्यते / वनपरित्यागात् अत्रोदया(त्) क्रमगमने धनवृद्धिः 25 पूर्वाद्धं यावत्; ततोऽपराः धनक्षयं चक्रार्द्धं यावत्; ततः चक्रार्द्धपरित्यागादुत्क्रमेण पूवार्द्ध ऋणवृद्धिरपरार्द्ध ऋणहानिः सूर्यनक्षत्रप्रवेशं यावत् ; ततोऽस्त[ङ्ग]मनं (गते) सूर्ये पुनरेवोदयस्तेनैव क्रमेण वेदितव्य इति / सप्तत्रिंशत्सु मासैर्भवति करहतैः शीघ्रवकं च केतो रिति अत्र केतोरुद्देशपदमिदं वक्ष्यमाणे विस्तरेण वक्तव्यमिति ग्रहाधिकारः / 1-2. भोटानुसारम-Ni Su Tsa Na La Sogs Pahi dBye Bes De Nid LadBye Bes Ses So1 3. ख. वृद्धिः / ४.क. ०धिको; ग. ०धिक। 5. ग. घ. दिनानीति / 6. ग. हेतो।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320