Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ T299 10 168 विमलप्रभायां - [ अध्यात्म(न्य)रस(स्व)भावो' रसग्रहणात् / चक्षुस्तोयस्वभावम्, तोयजनितरूपग्रहणात् / त्रिभुवननिलये, न निर्वाणे / वायु[स्वभावश्च काय इति कायेन्द्रियं वायुजनितं स्पर्शविषयग्रहणात् / एवमुक्तक्रमेण श्रोत्रादिकं सर्व भवति गुणवशादिति शब्दधर्मधातुगन्धरसरूप स्पर्शवशात् / श्रोत्रं मनो घ्राणो जिह्वा चक्षुः कायः-एते षडिन्द्रियधातवः ज्ञानविज्ञान5 योगाद विज्ञेया इति / षड्धातुवशेन मात्सर्यादयः (दीन्) षट् चित्तविकारानाह मात्सर्यमित्यादिमात्सर्य ज्ञानधातौ भवति वरतनौ चाम्बरे द्वषवज्रं (चित्तम्) ईर्ष्याचित्तं हि वायौ प्रकटितमनले रागचित्तं तथैव / तोये श्रीमानवज्र(चित्तं) प्रकृतिगुणवशान्मोहवज्रं (चित्त) धरण्यां वाग्रहस्तौ पादपायू मरुदनलजलक्ष्मासु सर्वे बभूवुः // 23 // इह शरीरे चित्तस्य मात्सर्य ज्ञानधातो, पञ्चम्यर्थे सप्तमी; ज्ञानधातूवशात्, मात्सर्यचित्तं सत्त्वाना[93a]मित्यर्थः। अम्बरे द्वेषवन(चित्त)मिति आकाशधातुवशात् सत्त्वानां द्वेषचित्तम् / एवं वायुधातुवशादीpचित्तम्, अनलधातुवशाद् रागचित्तम्, तदेव प्रकटितं मुनिना। तथैव तोयधातुवशान्मानचित्तम्, पृथ्वीधातुवशान्मोहचित्तम्, 15 प्रकृतिर्ज्ञानादिधातुधर्मस्तस्य गुणाः स्वभावास्तत्स्वभाववशान्मात्सर्यादयो भवन्ति चित्ते संसारिणाम् / धातुवशेन कर्मेन्द्रियाण्याह-वागित्यादि / इह वागिन्द्रियं वायुधातोर्भवति, पाणोन्द्रियं तेजोधातोः, पादेन्द्रियं तोयधातोः, पृथ्वीधातोः पाय्विन्द्रियम्, अनुक्तत्वात्, आकाशधातोः गुह्येन्द्रियम् / षोडशवर्षान्ते ज्ञानधातौ दिव्येन्द्रियं भवतीति षट्कर्मेन्द्रिय 20 नियमः। षड्धातूभ्योऽपानादयो वायवो भण्यन्ते अपानेऽत्यादिनाआपानो ज्ञानधातौ त्रिविध इति भवेत् प्राणवायुश्च शून्ये वायोमध्ये समानः शिखिनि पुनरुदानोऽम्भसि व्यान एव / भूम्यां नागोऽथ कूर्मोऽपि कृकरपवनो देवदत्तो धनञ्जश्चत्वारो वायुवह्नयोरपि पयसि महो संश्र(भ)वन्ति क्रमेण // 24 / / इह शरीरे अपानवायुर्ज्ञानधातोर्भवति; अत्रापि पञ्चम्यर्थे सप्तमी / स च विण्मूत्रशुक्रकर्षणतस्त्रिविध इति भवेत् प्राणवायुश्च शून्ये, आकाशधातोः, चकारात् सोऽपि त्रिविधो वामदक्षिणमध्यनाडीप्रवाहतः। वायोर्मध्ये वायुधातुस्वभावात् समानो भवति / शिखिन्यग्निधातौ पुनरुवानोऽम्भसि उदकधातौ व्यानः / भूम्यामिति भूधातौ नागः / 1. भो. Rai bSin (स्वभाव)। 1. भो. Yai Dag hGyur (संभवन्ति) /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b1be6c0e975f9e030e6be7a38ac1d47dc1b6e65a3423acaec1856c955f1567f4.jpg)
Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320