Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] रसायनादिबालतन्त्रमहोद्देशः 243 सिहमूत्र'कोष्ठे व्याघ्र नखम्, शशिपुरे हरेणुम्, गगनपुरे हतमिति कचोरकम् / अपि च, तथा यथा धूपकार्ये संख(शङ्ख)मिति नखं तस्य त्रिभागम्, एवं त्वविभागास्त्रयो देयाः, स्नानयोगे स्नानद्रव्याणां मध्ये / एवमष्टादशभागे षड्द्रव्यैः स्नानं भवति / स्नानकक्षपुटे द्रव्यनियमः। इदानीमुद्वर्तनकक्षपुटमुच्यते इह स्नानकक्षपुटोक्तपञ्चद्रव्याणां मध्ये त्वग्वत् त्रयो भागाः पञ्चद्रव्याणां देयाः। धान्यमिति कस्तुम्बुरुम्, मुर्वीति मरुवकम्, शताहृति शतपुष्पा, दममिति दमनकम्, मधुरो एषां पञ्चानां त्रयो भागाः-एवमष्टादशभागेनोद्वर्तनं भवति / उद्वर्तनद्रव्यनियमः। इदानीं पकतैलार्थ तैलकक्षपुट उच्यते पूर्वेत्यादि इह पूर्वोक्तिगन्धकक्षपुटद्रव्यगणेऽनिवृत्ते जलजमिति नखम्, जलजमिव तनुरिति त्वक, ग्रन्थिपणं च, तयोर्भागत्रयं दत्त्वा गन्धकक्षपुटपञ्चद्रव्यैः सार्द्ध सप्तद्रव्यैरष्टादशभागेन वक्ष्यमाणक्रमेण तैलं पचेत्, नानागन्धतैलं भवति / तैलकक्षपुटद्रव्यनियमः / [144b] एवं चूर्णादिकम्चूर्णे ग्रन्थि च तद्वद् भवति तनुहत पानवासे मुखे च त्वग्वोलं ग्रन्थिशङ्ख फलदलपुटपाके च हंसादिके च / एवं त्रिंशत्प्रभेदैः सुरचितविविधान् गन्धधूपादियोगान् कुर्याद् द्रव्यविशुद्धैः फलपुटपचितैर्वासितैर्वेधितैश्च // 139 // चूर्णे चूर्णविषये प्रन्थि च तद्वदिति नखवत्पञ्चद्रव्येषु देयं ग्रन्थिपर्णकम् / तत्र(तनु)हतं पानवासे देयं भवति, मुखवासे च त्वग्वोलं ग्रन्थिशङ्कमिति द्रव्यचतुष्टयस्य भागत्रयं 20 फलपाके दलपुटपाके हंसपाके आदितो दोलाया (पा)के वक्ष्यमाणे देयमिति / एवमुक्तक्रमेण त्रिंशत्प्रभेदैस्त्रिशद्गन्धादियोगान् सुरचितान् विविधान् गन्धधूपादियोगान् स्नानोद्वर्तनादिकान् कुर्याद् गन्धाद्यर्थी, द्रव्यैः किम्भूतैः ? विशुद्धैः फलपुटपचितेवर्वासितर्वेधितैरिति द्रव्यसंग्रहनियमः / / इदानीं गन्धस्य धूपपाक उच्यते अष्टांशावावित्यादिअष्टांशादौ कषायो भवति दलवशात् तद्विगुण्योगधूपः पश्चाद् द्रव्यप्रमाणो गुड इति च भवेद् वर्द्धते ग्रीष्मयोगात् / पादांशं शङ्खधूपं मधुकमपि सितां निर्दहेद् द्रव्यतुल्यां पिण्डं शङ्खप्रमाणं मलयलघुचलं चन्द्रयुक्तं च तद्वत् // 140 // 1. क. ख. सिंहसूत्र० / 2. क. ख. हृतमिति, भो. Ha Ta (हत०)। 3-4. क.ख. त्वगवर्गयोः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fe0a9b38c1ec02f22780f2e6acf3d0fb76f6a4b88bccb73d85ba56e24ddf90db.jpg)
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320