Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 285
________________ 242 विमलप्रभायां [अध्यात्मइषुरिति पञ्च, त्रयोविंशतिमे नेत्र इति द्वौ, चतुर्विंशतिमे इन्दुरित्येकः, पञ्चविंशतिमे लोक इति त्रयः / एवमुक्तक्रमेण एलाद्या भागसंख्याः क्रमपरिरचिता पञ्चपञ्चप्रकोष्ठेषु; तैः पञ्चद्रव्यैर्गन्धं भवेत् / कक्षपुटपुरगतैः, पुरमिति कोष्ठकं शुद्धद्रव्यभागैदिनाख्यैरिति पञ्चदशभागः, एकद्वित्रिचतुःपञ्चभिरेकीभूतैरिति द्रव्यभागनियमो गन्धकक्षपुटे / जात्याद्येलालतानां दलकलशपुरे पातनीयं क्रमेण लाक्षासजं च दुग्धं पुरमपि च सितं धूपकार्येषु धूपम् / कुर्यात् कर्पूरखण्डै : कुसुमरसयुतैर्वह्निभागैर्नखैश्च . पिष्टं तद् गन्धतोयैरपि मधुरहितां धूपवति प्रकुर्यात् / / 137 // इदानीं धूपकक्षपुट उच्यते जातीत्यादिना10 इह पूर्वपातितानां कक्षपुटद्रव्याणां मध्ये जात्यादिपञ्चद्रव्याण्युद्धत्य तेषां स्थाने यथाक्रमेणान्यानि पञ्च देयानि; तत्र जातोति जातीफलम् आदितः, द्वितीया एला, तृतीया लता कस्तूरिका, चतुर्थं दलं तमालपत्रम्, पञ्चमं कलशं कक्कोलम्; एषां पुरे कोष्ठे पातनीयं क्रमेण-जातीफलकोष्ठे लाक्षा, एलाकोष्ठे सर्जरसम्, लताकोष्ठे दुःख (दुग्ध)मिति श्रीवासम्, दलकोष्ठे पुरमिति गुर्गु(ग्गु)लम्, कक्कोलकोष्ठे सितमिति कुन्दु15 रुकम् / एवं धूपकार्येषु धूपम्, पञ्चद्रव्यैः पूर्वोक्तभागैः कुर्यादिति नियमः / कर्पूरखण्डैः सह यत्र खण्डम्, तत्र मधु देयं खण्डेन सार्द्ध वह्निभागैर्नखैश्च सार्द्धम् / एवमष्टादश भागैः षडङ्गो धूपो भवति, कर्पूरखण्डमधुकस्तूरिकासहितो दशाङ्ग इति धू[144a]पकक्षपुटे द्रव्यनियमः। इदानीं धूपवतिरुच्यते पिष्टं तदित्यादि इह धूपकक्षपुटोक्तं मधूकविरहितं गन्धोदकेन किञ्चित् खण्डमिश्रेण पिष्टा धूपति तेन कुर्यान्नाराचाकाराम्, धूपनाय वस्त्रादिकं सद्धर्मप्रतिमार्थमिति नियमः / नाभ्यादौ सिंहमूत्रे शशिगगनपुरे पातयेत् स्नानयोगे ग्रन्थि व्याघ्र हरेणुं हतमपि च तथा शङ्खत्वक्तिविभागाः / धान्यं मुर्वी शताऔं दममपि मधुरो तद्वदुद्वर्तने च पूर्वोक्ते चानिवृत्ते जलजमपि तनुर्ग्रन्थिपणं च तैले // 138 / इदानीं स्नानकक्षपुट उच्यते नाभ्यादावित्यादिना इह पूर्वकक्षपुटपातितद्रव्याणां मध्ये चत्वारि (पञ्च) द्रव्याणि नाभ्यादीन्युद्धृत्य तेषां कोष्ठेषु यथासंख्यं स्नानकक्षपुटेऽन्यानि देयानीति / तत्र नाभिकोष्ठे ग्रन्थिपणं पातयेत्, 1. ग. सप्तादश / 2. भो. INa (पञ्च)।

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320