Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 283
________________ 240 विमलप्रभायां [अध्यात्म विहीनम्, किन्तु यावत् पिष्टिकाऽस्ति तावत् तया सार्द्धम् / पश्चात् तया विना सर्वकालमिति रसायननियमः। इदानी भक्काद्युपभोगाय हेमाद्धिकमाह पूर्वोक्तमित्यादिनापूर्वोक्तं बोजराजं सममपि तु रसे जारित चार्द्धमात्रं क्षाराम्लैमर्दयित्वा बहु विविधविडैर्यावदेकत्वमेति / पित्ताम्लर्गन्धकायैः (द्यैः) दरदमपि शिलां मर्दयेत् सूततुल्यं तल्लेपात् तारपत्रं व्रजति कनकतां पक्ष(क्व)मद्धिकेन // 133 // इह पूर्वोक्तं बोजराज सममपि तु रसे चा(जा)रितं चाद्धमात्रम्, क्षाराम्लैमर्दयित्वा बहु विविधविडैर्वक्ष्य[142b]माणैर्यावदेकत्वमेति / ततः पित्ताम्लै'गन्धकाद्यैः२ दरदमपि 10 शिलामिति इह रसक्रामणाय त्रीणि द्रव्याणि रसतुल्यानि रसेन साद्धं पित्ताम्लै 'मर्दयेत् / गोपित्तं मत्स्यपित्तं वा फलाम्लं वा यथालब्धं बोजपूरकाद्यम्, गन्धकम्, दरदम्, शिलाम्, तालकम्, शशकम, काक्षी, काशीषं, तुत्थकम्, हेमगिरिकम् एषां गन्धकादीनामुपरसद्वयम्, महारसं एकम्, त्रीणि रसतुल्यानि / तस्य लेपात तारपत्रं दिनत्रयं चुल्लिकाधः स्थापितं व्रजति कनकतां पक्वं चुल्लिकाग्निना, अद्धिकेन हेम्ना। इति हेमाद्धिक15 नियमः। इदानीं पुष्पक्रियोच्यते तीक्ष्णमित्यादिनातीक्ष्णं चाकाशजातं त्वललवणयवक्षारसर्ज क्रमेण वृद्धं चार्के द्विगुण्ये समरसकरणाद् दाहयेदकशेषम् / भूयः क्षारेण शुद्धं भवति मृदु तथा गोमयाचे निषिक्तं तारे दत्तं त्रिभागं हृतमपि भरितं शुद्धपुष्पत्वमेति // 134 / / इह पुष्पशब्देन ड(द्र)म्मरूपक द्रव्यमुच्यते / तीक्ष्णं तारेण ताडितं भरितं चेति, तस्येयं दलशुद्धिः। तीक्ष्णमाकाशजातमित्यभ्रकसत्त्वम् / अलमिति तालकं लवणं सैन्धवम्; यवक्षारम्, सर्जरसम्; तोक्षणाद्यं क्रमेण वृद्धमिति एकद्वित्रिचतुःपञ्चषड्भागं यावत् / ततः सर्वमेकीकृत्य अर्के ताने द्विगुणे समरसकरणात् प्रथममन्धमूषायां धमेत्; 25 ततः प्रकटमूषायां वा(दा)हयेद कशेक(शेष) यावद् भवति / भूयः क्षारेण टङ्गणक्षारेण शुद्धं भवति, मृदु तथा गोमयाचे निषिक्तमिति गोमयं गोतक्रम्, आवितः अर्कमूलम्, वज्रीकनकमूलम्, एरण्डमूलम्, क्षीरकञ्चुकीमूलम्, पोषयित्वा सन्धान कारयेत्, सप्ताह यावत् ; ततस्तस्मिन् तक्रेनिषेकं दद्यात् यावन्मृदुर्भवति। तदेव तारे दत्तं विभागं हृतमपि भरितं वा शुद्धपुष्पत्वमेति / इति पुष्पदलनियमः। 1. क. पित्ताद्यः। २.ख. गन्धकायः / 5. भो, bSreg Par Bya (दाहयेत्)। 3. क. ख. पक्षं। 4. क. रूषक / / ६.मो. Lhag Ma(शेवम)।.

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320