Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 238 विमलप्रभायां [अध्यात्मइदानीं पापरोगोपस(श)मनाथ भैषज्यमुच्यतेपिष्ट्वा शीताम्बुसूर्यो ज्वरविहि(ह)तनृणां कण्टकान् नाशयन्ति घृष्ट त्वक्षोभ्यमिश्रं हरति भयकरान् वा कपालं ज्वरान्ते / [141a] मन्त्रश्चों कारपूर्वो जलशिखिमरुतां वज्रपूर्व च नाम / रक्षां तेनैव कुर्यात् शिरसि गलहृदो भिगुह्यादिकेषु // 129 // इह यदा पापरोगचिह्न भवति ज्वरितहस्तपादसन्धिषु व्यथा तथा(दा) पिष्ट्वा शीताम्बुना मसूर्यो ज्वरविहि(ह)त' नृणां दत्ताः कण्टकान् नाशयन्ति; तथा ज्वरान्ते तृतीयदिने कण्टकोत्थानकाले पापरोगेण मृतस्य कपालम् अलाभे यथालब्धं (घृ)ष्टम् अक्षोभ्यमिकं पीतं पुरुषकपालं पुरुषेण, स्त्रीकपालं स्त्रिया। अलाभे यथालब्धं पीतं हरति भयकरान् कण्टकान् धा(वा) इति यथालब्धं कपालं ज्वरान्ते इति नियमः / अत्र मसूर्यादीनामभिमन्त्रणाय मन्त्रो भवति / स च ओंकारपूर्व इति मन्त्रश्चों कारपूर्वः। .. जलशिखिमरुतां पूर्वम् ओंकारः, जलमिति पवर्गस्य द्वितीयाक्षरं तोयधातुः फ इति, शिखीत्यधो र इति, ऊर्वे एकारः, एषां जलशिखिमरुताम् एकत्वं कें', अनुस्वारम् आकाशं सर्वव्यापित्वादिति / बज्रपूर्व च कण्टकानां नाम, रि(र)क्षां तेनैव कुर्यात्; यथा मसूर्यादेः सप्तवाराभिमन्त्रितं तथैव रक्षां तेनैव शिरसि गले हृदये नाभी गुह्ये आदिशब्दादुष्णीषे; एषु षट्सु स्थानेषु त्रिसन्ध्यायां रक्षां कुर्यादिति नियमः। अत्र मन्त्रः-ॐ के विश्वमात[:] वज्रकण्टकान् नाशय नाशय मम शान्ति कुरु कुरु स्वाहा, पररक्षार्थ देवदत्तस्य शान्ति कुरु कुरु स्वाहा, इति नियमः / इदं भगवत्या विश्वमातुः सर्वेत्यु(षु उ)पद्रवेष्वात्मपररक्षायां स्मर्तव्यमिति भगवतो नियमः। अनेन मन्त्रेण सप्तवारानभिमन्त्र्य मसूरिकाः शीताम्बुना पिष्ट्वा पातु[तु] देयाः, ज्वरनष्टस्य कपालम् अक्षोभ्येन पिष्ट्वा देयम्; भूतग्रस्तस्य त्रिकटुकेन सहितम् अक्षोभ्यं पिष्ट्वा देयमिति पापरोगोपस(श)मननियमः / इदानी सूर्यातपस(श)मननियमः क्रियते तुल्येत्यादिनातुल्यं धात्री च धान्यं त्वपरमपि तथा तिन्तिडीपत्रचूर्ण तोये चन्द्रार्कजुष्टे खलु विगतमले क्वाथयेत् पादशेषम् / तत् [141b] क्वाथं खण्डमिश्रं पुनरपरदिनात् पीतमेतत् त्रिरात्रं ग्रीष्मे सूर्यांशुदाहं हरति मरणदं सप्तधातौ गतं च // 130 // इह यदा ग्रीष्मे सूर्याशुदाहो भवति अध्वनि, तदा तुल्यं धात्रीति आमलकीफलचूर्णम्, धान्यमिति कुस्तुम्बुरुः, तेन तुल्यमपरमिति; तथा तिन्तिरी(डी)पत्रचूर्ण बन्धु 1. भो. rNam Par bsNun Pa (विहत)। 2. ग. ०वाराभिमन्त्रणम् / 3. क. ख. पुस्तकयो स्ति / 4. भो. hDab Ma (०पत्र) / 20
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320