Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 237 पटले] . रसायनादिबालतन्त्रमहोद्देशः इदानीं मुखादिरोगोपस(श)मनाथ क्वाथतैलाधुच्यते जातीत्यादिनाजातीक्वाथाम्बु चोष्णं मुखरुजशमनं दन्तशूलस्य चैवं तेलं वस्त्वम्बुपक्वं त्रिकटुकलवणैः कर्णरोगस्य नाशः / आज्यं क्षीराहिरक्तः क्वथितमपि सदा घ्राणरोगस्य नाशः कर्कोटी लाङ्गलीन्द्री हरति सहखरां गण्डमालां प्रलेपात् // 127 // 5 इह सर्वद्रव्याष्टगुणं तोयं जातीपत्राष्टगुणं तोयं पादावशेषं जातोक्वाथाम्बुतोयं किञ्चिदुष्णं मुखरजस(श)मनं भवति / दन्तशूलस्य चैवं तैलं तिलतैलं वस्त्वम्बु छागमत्रम्, तेन तुल्यं पक्वं तैलावशेषं त्रिकटकलवणैः सपादांशैः पाकावशा(सा)ने प्रदत्तः, तत्कणे प्रविष्टं कर्णरोगस्य नाश इति [140b] / एवमाज्यगोघृतक्षीरेणाष्टगुणेन क्वाथावसाने अहिर्नागकेशरं रक्तं [क]कुमं तैः पादांशेन दत्तैरनेन घृतेन नस्यं घ्राणरोगस्य 10 नाश एव / कर्कोटी वन्ध्यकर्कोटी लागली इन्द्रो इन्द्रवारुणी तिक्ता हरति सहखरां गर्दतांलतैः (गर्दभाम्बुलिप्तैः') सह गण्डमालां प्रलेपादिति नियमः संक्षेपतः, विस्तरेण वैद्यशास्त्रे ज्ञेय इति / इदानीं वज्रकण्ठकोपस(श)मनमुच्यते कुर्याद्धस्तावित्यादिनाकुर्याद्धस्तौ प्रलम्बौ समपदकमले प्राणवायोनिरोधं यावद् भूम्यां प्रपातो न हि भवति तनोर्मुञ्चनं च ज्वरस्य / भूयो भूयः समाधौं मरणभयकरान् नाशयेत् कण्टकान् वै हृत्पद्मे चन्द्रमूनि त्वमलशशिनिभा भाविता विश्वमाता // 128 // इह यदा पापरोगोपद्रवो भवति, तदा प्रथमं ज्वरो भवति, हस्तपादसन्धिषु व्यथा भवति, शिरश्च व्यथते। इदं लक्षणं ज्ञात्वा समाधिमवलम्बयेत् / तत्रायं विधिः-नि(नी)रन्ध्रे 20 गृहे प्रवेश्य ज्वरितः कुर्याद्धस्तौ द्वौ प्रलम्बी ऊरुपर्यन्तं समपदकमले कुर्यात्, प्राणवायोनिरोधं कुम्भकं कुर्यात्, यावत् प्रया(पा)तो भूम्यां न हि भवति तनोः तावज्ज्वररोगेण भूम्यां प्रपातो भवति; अथाप्रपातो यावत् पुनः पुनः प्राणायाम कुर्यादिति नियमः / मुञ्चनं च ज्वरस्य यावन्न भवति तावत् कार्यम्, ज्वरे मुक्ते सति न कुर्यादिति नियमः / भूयो भूय. समाधौ स्थितो मरणभयकरान् नाशयेत् कण्टकान् वै। हृत्पद्ये त्वमल- 25 शशिनिभा भांविता विश्वमाता, प्राणायामेन पद्मवरदहस्ता वज्रपद्मासनस्था चन्द्रमण्डले द्विभुजैकवक्त्रेति नियमः / इति पापरोगोपस(श)मः / 1. भो. Bon Buhi Chu Dan bCas Pa Byugs Pas (सह गर्दभाम्बुलिप्तः) / 2. क, ख, वज्रपद्मायनस्था / -
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/40a7ac728f417d5b985a5ba56df7331a73936195765e0c201dcc0dfc2eee6421.jpg)
Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320