Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ T325 236 विमलप्रभायां [अध्यात्मबाह्ये विदशब्देन वैरोचनिर्वलिवलेवंशाद् गन्धको विडुच्यते, अध्यात्मनि विडेव, अनयोस्तुल्यभागः। मूत्रं बाह्ये विष्णु नृपो भि(भृ)ङ्गराजरसम्, अध्यात्मनि मूत्रमेव / रक्तं बाह्ये अभ्रकम्, अध्यात्मनि स्त्रीपुष्पम्, तुल्यभागमिति / शुक्रबाह्ये पारदः, अध्यात्मनि शुक्रमेव, अनयोः समभागमिति / नृमांसं बाह्ये त्रिफला, अध्यात्मनि मज्जा, अनयोरपि समभागमिति / एवं विडेकभागः, मांसस्य पादोनभागः, रक्तार्द्धभागः, शुक्रस्य एकपादः, एतदेकीकृत्य मूत्रेण सप्तवारान् भावयेत् / आतपे भूयो भूयः शोषयित्वा, ततः प्रत्यहं कर्षमात्रं घृत-मधुभ्यां भक्षितं षण्मासावधेरायुदं भवति, शाकाम्लतैललवणवर्जनादिति पञ्चामृतनियमः। इदानीं पुष्पनस्य उच्यते सध्यानमित्यादिना इह ध्यानं मध्यमायां प्राणप्रवेशः, तेन ध्यानेन सह सध्यानमिति / पुष्पं स्त्रीरजः, बाह्ये केशराजिका भृङ्गराजः, तस्य रसः स्त्रीपुष्पतु[140a]ल्यं सध्यानं पुष्पनस्य सध्यानानां हरति सपलितानङ्गजातान् जरांश्च, षण्मासावधेरिति [नस्य]' नियमः / . इदानीं पञ्चप्रदीपमुच्यते गोश्वदन्तीहयनराणां मांसमक्षिकादिमिश्रं मधुना मिश्रं भुक्तं पश्चप्रदीपं 15 सकलरुजहरं भवतिः अपरं मक्षिकाच्छदिमाधवी, तया साई सकलरुजहरं भवतीति नियमः / स्त्रीपुष्पं शुक्रमिनं पूर्वोक्तं बाह्याध्यात्मिकम्, अपहरति जरां भक्षितं च वर्षमिति पूर्वोक्तभोजननियमः। इदानीं वाताद्युपस(श)म उच्यतेवातघ्नं क्षारमम्बु प्रभवति मधुरं पित्तशत्रुः कषायः / श्लेष्मघ्नं सर्वतिक्तं कटुकमपि तथा चौषधिर्वा रसो वा / श्लेष्मघ्नं छागदुग्धं त्रिकटु कसहितं माहिषं पित्तशत्रुः वातघ्नं चोष्ण(चोष्ट्र)दुग्धं त्रिविधरुजहरं गोपयः सपिरेव / / 126 // वातघ्नं क्षारमम्बु प्रभवति मधुरं पित्तशत्रुः कषायद्रव्यं* श्लेष्मघ्नं सर्वतिक्तं त्रिकटुकसहितम्, औषधि, रसो वा भक्षितं पीतमिति / श्लेष्मघ्नं छागदुग्धं त्रिकटुक25 सहितम्, माहिषं पित्तशत्रु::, शर्करासहितम् / वातघ्नं वो(चो)ष्णदुग्ध (ष्ट्रदुग्ध) शै(से)न्धवसहितं त्रिविधरुजहरं गोपयो यथासंख्यम्, सैन्धवादिसहितं वातपित्तश्लेष्मघ्नमिति / सपिरेव गोघृतं त्रिविधरुजशमनं ज्वररहितानामिति नियमः। 1. भो. rNub Pa (नस्य)। 2. क. ख. वोष्णदुःखं; ग. वोष्णदुग्धम् / 3. भो. rNa Mohi Ho Ma (उष्ट्रदुग्धम्)। *. एतावानंशः क. पुस्तके नास्ति, ख. पुस्तकादयं गृहीतः। .
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b2b74fa780a3f324a455c88cc183dcd7552ce5adf44acfd479bfae6bf02f7a90.jpg)
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320