________________ 234 - विमलप्रभायां [अध्यात्मसर्वाहारः सुखार्थ प्रतिदिनसमयेऽजीर्णहेतोर्न चोक्तः श्रीचर्यासिद्धिहेतोभ्रंमणमपिचित्तौ (तौ) कीलनाथं न रात्री // 123 // [इदानीं योगिनां मुद्रास्वादनाहारचारनियम उच्यते मुद्रेति इह भगवता मुद्रोक्ता योगमुद्रोक्ता भावनार्थम्, नैवरागक्षयार्थ हेतोः दिननिशि5 समये स्त्रीक्रीडाम्; तथा मद्यपानं किञ्चित् मुखतर्पणार्थम्, न कलशादिवत् / न हि मदः योगीन्द्राणां मोक्षदः भवति; तथा आहारकरणमत्र सर्वाहारः सुखार्थम्, यत् किंश्चिदाहारकरणं तत् सर्वं स्वल्पसुखाय भवति / तेन प्रतिदिनसमयेऽजीर्णहेतोनं कर्तव्य इत्याहारनियमः। श्रीचर्या योगचर्या सिद्धिहेतोरिति सिद्धेहेतोः। तेन श्मशानोपश्मशानादिषु भ्रमणं रात्री न क्रीडार्थमित्यर्थः / योगचर्यानियमः / ]** *. **. मुद्रोक्ता भावनार्थमित्यादिश्लोकस्य व्याख्या संस्कृतप्रतिषु मया न दृष्टा; किन्तु भोटानुवादे सा लब्धा / अतो भोटानुवादात् पुनः संस्कृतेनूद्य सा मया उपरि कोष्ठके प्रस्तुता / भोटानुवादः तञ्जूरसंग्रहे एवं विद्यते "Da Ni Phyag rGya Ses Pa La Sogs Pas rNal thByor Pa rNams Kyi Phyag rGya Dan Myan Ba Dan Kha Zas Dan rGyu Bahi Nes Pa gSuns Te, hDir bCom IDan \Das Kyis Phyag Gya gSuns Pa Ni bsGom Pahi Don Du rNal bByor Gyi Phyag rGya gSuns Pa sTe. Chag Pa Zad Pahi Don Te rGyur Nin mTshan Du Bud Med Dan Rol Par gSuns Pa Ni Ma Yin No. De bSin Du chan Gi bTun Ba Ni Cun Zad Kha Tshim Par Byed Pa sTe. Bum Pa La Sogs Pa bSin Du Ma Yin Te. Myon Byed Ni rNal hByor Gyi dBan Po. rNam La Thar Pa sTer Bar Byed Par MikGyur Ro. De bSin Dy Kha Zas Byed Pa Ni "Dir Kha Zas Tham Cad bDe Bahi Don Te. Gan Gun Zad Kha Zas Byed Pa De Tham Cad Sin Tu Chun Bar bDe Bar Gyur Te. Deni Phyir Nin Sag So Sohi Dus Su Ma Su Babi rGyur Mi Byaho Ses Pa Ni Kha Zas Kyi Nes Paho. dPal IDan sPyod PasTe rNal hByor sPyod PadNos Grub Gyur Ses Pa dNos Grub Kyi rGyur Te. Desi Pbyir mTshan Mo Dur Khrod gNas Dan Ne Bahi gNas La Sogs Par kKhyam Pa Dag rTsed Mohi Don Du Ni Ma Yin No Ses Pahi Don Te. Nal hByor Gyi sPyod Pahi Nes Paho" (T 324, 3-4). . . . . , अस्य श्लोकस्य व्याख्या संस्कृतप्रतिषु नोपलभ्यते, किन्तु भोटानुवादे सा लब्धा, अत्रको हेतुरिति विवेचयता आचार्य-खेस-डुब-जे महाभागैरुक्तं यत् व्याख्यायाः विशुद्धभारतीयसंस्कृतप्रतिषु 'इदानीं योगिनां मुद्रास्वादनाहारचारनियम उच्यते इति सुबोधम्' इति मात्र लभ्यते एव / सोऽप्यंशो मया संस्कृतप्रतिषु न दृष्टः / अत्र खेस-ब-जे-महाभागानां स्वमतमुल्लेखनीयमस्ति / तेन उक्तं यद अन्येऽपि