Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 248 विमलनभायां [अध्यास वासं कृत्वा सुपुष्पैः कतिपयदिवसैर्गन्धतोयेन मिश्रं अश्रा(स्रा)वे मृत्कपाले दृढपिहितमुखे वेष्टिते सिक्थवस्त्रैः / कृत्वा विस्तीर्णभाण्डे त्वथ धरणितले पूरिते वालुकाभिः / पक्वं षण्मासयोगाद्भवति जलगतो नाभिभर्ता सगन्धः // 144 // ततो वासं कृत्वा दशदिनं सुपुष्पैः यावद्धृपदोषोपस(श)मो भवति / गन्धतोयेन मिमिति पूर्वविधिना प्रत्यहं गन्धतोयं काथयेत. शीतोदकं न दद्यात। शीतोदकेनाम्लो भवति, तेन गन्धतोयेन मिश्रं मन्धं कृत्वा अधा(ना)वे मृत्कमाले बाह्यसिल्क(स)वस्त्रेण वेष्टिते दृढपिहितमुखे तदेवापरे विस्तीर्णे भाण्डे जा[147b]तिकायामथ' धरणितले, अस्याभावे तस्मिन् भाण्डे प्रक्षिप्य उपरि वालि(लु)कां दद्याद् यावद्भाण्डं कण्ठपर्यन्तं पूरितं भवति / तत्र वालि(लु)काभिः पूरिते भाण्डे सामान्यमुदकं सूर्यतप्तं देयम्, तदेव भाडं सूर्यतापे स्थापयेत् षण्मासं यावत् / एवं पकं षण्मासोपयोगासवति जलगतो नाभिभर्ना गन्ध इति गन्धराजनियमः। इदानीं पुष्पतैलार्थ गन्धतैलाय च तिलशुद्धिरुज्य(च्य)ते कृस्वेत्यादि कृत्वा शुद्धिं तिलानां क्वथितदलजलैधुपलेपादिभिश्च 15 पश्चाज्जात्यादिपुष्पैः कतिपयदिवसं वासयेद् यावदिष्टम् / यन्त्रे तैलं गृहीत्वा नृप निपुणतया स्थापयेत् काचभाण्डे स्नाने वाऽभ्यङ्गने वा भवति मदकरं पुष्पतैलं ह्यपक्वम् // 145 // इह तिलान् परिपक्कान् नवान् संगृह्य कथितवलजलैरिति दलान्याम्रपवाणि, एवं जम्बू-कपित्थ-मातुलुङ्ग-विल्वानां पञ्चवृक्षाणां पत्राणि, तैः कथितं जलं तैर्दलजलैर्मवंगित्वा 20 तिलानां तुषा पनयनं प्रथमशुद्धिः। ततो जालायन्त्रोपरि वस्त्रं दत्वा, तदुपरि तिलान परभाण्डे पिहित्वा धूपयेत्, द्वितीया शुद्धिः / लेपाविभिरिति त्रिफलैर्लेपो देयो गन्धतोयेन पिष्टैः, आदितः सूर्यरश्मिभिः शोषयेत् / एवं तिलावां शुद्धि कृल्या पञ्चा(श्का)ज्जाव्यादिपुष्पैः कतिपयविवसं पक्षं वा दशदिनं वा निरन्तरं वासयेद् यावन्मदितानां कासितः पुष्पगन्धमद्वहति, तत इष्टं वासनं भवति। ततः कोलाल्लोकयन्त्रण तैलंगहीत्वा. नम 25 इत्यामन्त्रणम्, निपुणतया काचभाण्डे स्थापयेत् / तत् तैलं स्नाने वाऽभ्यङ्गने वा भवति मदकरं पुष्पतैलं हपक्वमिति / अथ पकतैलं कर्तुकामः, तदा तवेब तैलं समतोयेन सुगन्धेन काथयेद् यावत् तैलं फेनं मुञ्चति / ततोऽवतारणकाले अष्ट्रांशेन गन्धद्रव्यं गन्धोदकेन पिष्टवा देयम्, पश्चादवतारयेद् यावत् शीतलं भवति / ततः कस्तूरिकाद्यैर्वेध दत्वा काचभाण्डे स्थापयेत् / तदे[148a]व मदासवेन पादांशेन मिश्रितं लाक्षाभाण्डे 1. क. कामामध, ग. जाडिकायामथ / 2, क. तुला / 3. ग. यावतादितानां; भो. bsGos ParNams (वासितानां)।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/571347069f99ee228f7fc4c6e073b35933ddd555a8f7695498afe10576d9e502.jpg)
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320