Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ T329 पटले] रसायनादिबालतन्त्रमहोद्देशः 247 तवच्छोतमिति चन्दनम्, तुरुष्कम्, गुरुशशिनम्, गुह्यम्, पुत्रकेशावसाने शीतादिधूपो देयमिति पाकान्ते नियमः / वासकार्येषु पुष्पं गुह्यं यावद् धूपदोषोपस(श)मो भवति / वेध इति वेधविषये कर्पूरम्, कस्तूरिका, त्रिफलम्, मदसुरेति कस्तूरिकासवो गुह्यं यावत् पुष्पवासदोषोपस(श)मो भवतीति गन्धयोगे नियमः / स्नानयोगे च सम्यगिति स्नानविषयेऽवश्यं गुह्यमिति देयं स्नानद्रव्यगण'मध्ये त्वगग्रन्थिपर्णम् / वनचरसहितमिति पुत्रकेश- 5 सहितम्, भागत्रयं पञ्चदशभागमध्ये दातव्यमिति नियमः / उद्वर्तनयोगे ग्रन्थिपणं देयम्; स्नाने यथाविभागमिति गन्धकक्षपुटविधिरुक्तः / इदानीं नाभिर्भर्ता गन्ध उच्यते शुद्धाब्ज[मि]त्यादिनाशुद्धाब्जं द्रव्यहीनं मधुकविरहितं गन्धतोयेन पिष्टं पक्वं धूपैः कषायोग्रसमधुकरजैसवृद्ध्या क्रमेण / द्वौ ग्रासौ खण्डमिश्री मलयचपलयोर्लोहकर्पूरयोश्च ग्रासस्याद्यावसाने मधुकमपि सितां निर्दहेदादिधूपात् // 143 // इह यदा एकद्रव्येण गन्धराज कर्तुमिच्छति, तदा शुद्धाजमिति नखम्, तदेव सामान्येन चतुर्विधम्-गजकर्णम्, अश्वखुरम्, उत्पलपत्रम्, वरद (बदर) पत्रं चेति / तेषु गन्धयोगजे गजकर्णाऽ श्वखुरं देयम्, धूपयोगे व(ब)दरोत्पलपत्रं देयम् / अत्र वरुर- 15 (बदर) पत्रं श्रेष्ठम्, तस्याभावे उ[147a]त्पलपत्रादिकं ग्राह्यम्, शुद्धं गन्धशास्त्रोक्तविधिना कथितं भजि(ज्जि)तम्, गुडकषायोदकेन षि(सिक्तं चूर्णितम्, त्रिफलादिभिः प्रलेपितं वासितमिति शुद्धम् / तदेवान्यद्रव्यर्होनं मधुकमित्यासवम्, तेन विरहितम् / गन्धतोयेन पिष्टमिति इह गन्धोदकार्थं स्वच्छतोयं गृहीत्वा एला-त्वग-मांसी वालक चन्दनं पोटलिकायां बद्ध्वा कर्षमेक'मष्टाढकतोये क्षिपेत् / ततः पादावशेष काथयेत् 20 यावद् गन्धोदकं भवति / तेनापरमपि गन्धं पोषयेदिति नियमः। पक्कं धूपैरिति तदेव शुद्धनखं पिष्टं धूपपाकविधिना पक्कं धूपैः / कषायोग्रसमधुकरजैसवृद्धचा क्रमेणेति मधुस(श)करया सहैकग्रासं कषायस्य प्रथमदिने प्रासस्याद्यावसाने मधुकमपि सितां निर्वहेवादिधूपादिति नियमात् / प्रथमं मधुकस(श)कराग्रासो देयो मध्ये कषायधूपस्य पुन' °ासावसाने मधुस(श)करां निर्दहेत्, द्वितीये दिने पुष्पवासं कारयेत्, एवमेकान्त- 25 रितम् उग्रधूपस्य ग्रासद्वयं दिनद्वयेन निर्दहेत्, नखस्य ग्रासत्रयं त्रिभिदिनैः / ततो द्वौ ग्रासौ खण्डमिश्राविति मलयस्य द्वौ ग्रासौ दिनद्वये / चपलस्यैकम् / लोहकर्पूरयोरपि ग्रासस्याद्यावसाने मधुस(श)करापूर्ववदिति / एवमेकान्तरेण चतुर्विंशतिदिनै पैः पक्कं भवति / 1. ग. गुण / 2. क. ख. नाभिभर्ता / 3. क. ख. वरद / 4. भो. Ba Da Ra (बदर) / 5. ग. पुस्तके 'वरदपत्रं' इति नास्ति / 6. क. कर्णो / 7. भो. Ba Da Ra (बदर)। 8. भो. Pa La Kar 9. भो. So gNis (कर्षद्वयम्); क. ख. पुस्तकयोः 'कर्षमेकं कर्षद्वयं' वा नास्ति / 10. ग. पुस्तके 'पुनः' इति नास्ति /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/22d7a5f4e6ae112d82aef5cc8b6e8bbfe8f5088e28b7c135250ccfb4dac454a2.jpg)
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320