Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 246 विमलप्रभायां... [अध्यात्मइति वेधादिकं पूर्ववदिति हंसपाकनियमः, हंसपाके चेति वचनात् / दोलापाकाद्युच्यते इह गन्धशास्त्रोक्तानां नवविधद्रव्याणां मध्ये अधमदलानाम् अष्टविधं कर्म शुद्धयेक्षालनम्, स्वेदनम्, उद्वर्तनम्,' भजनम्, भावनम्, धूपनम्, वासनम्, बन्धनं चेति / 5 तत्र क्षालनं काञ्ज(जि)केन, स्वेदनं दोलापाकेन, उद्वर्तन' गन्धोदकेन, मर्दितानां भजन गुडतोयादिना, भावनं शिशुछागमूत्रादिभिः, धूपनं कषायोऽग्नैः(ग्रैः), वासनं केतक्यादिपुष्पैः, वेधनं नाभ्यादिद्रव्यैरिति / अधमदलानां मुस्तकादीनां पुष्पगणे क्षालनं श्वे(स्वे)दनादिकं कुर्यात्, भजनं वर्जयित्वा / एवं त्वग्गणे मध्यमदलानां मूलगणे काष्ठगणे पत्रगणे जीवगणे नखस्य भज(ज)नं पुत्रकेशस्य पुटपाकः / शेषं पुष्पगणवत् / 10 फलगणे निर्जा(या)सगणे द्रवद्रव्यगणे न किञ्चित् कर्म कार्यमिति / एषामुक्तद्रव्याणां चूर्णं कृत्वा भाण्डमुखे वस्त्रोपरि चूर्णं देयम्, भाण्डं गन्धोदकेनार्द्धपूर्णं चूर्णि(ल्लि)कोपरि दत्वा बाष्पश्वे(स्वे)देन श्वे(स्वे)दयेत् यावच्चूर्ण स्तिमितं भवतिः तत उद्धृत्योद्वमनादिक (द्वर्तनादिक) कारयेत् / एवं पुत्रकेशस्यापि दोलाश्वे(स्वे)दः; नखस्य श्वे(स्वे)दस्थाने गोमयेन मृदा काथनं भर्ज(ज)नम्, कषायोदके निषेचनम् शेषं पूर्ववदिति पञ्चविधपाक15 नियमः / शेषं गन्धशास्त्रे ज्ञातव्यं गन्धाथिनेति / इदानीं गन्धादीनां गुह्यमुच्यते गुह्यमित्यादिनागुह्यं गन्धेषु पूर्ति रसनखचपलं धपयोगेषु गुह्यं तद्वत् सी(शी)तं तुरुष्कं गुरुमपि शशिनं वासकार्येषु पुष्पम् / वेधे कर्पूरनाभि त्रिफलमदसुरा स्नानयोगे च सम्यक् .. गुह्यं त्वग्ग्रन्थिपणं वनचरसहितं ग्रन्थिमुद्वर्तनं च // 142 // इह गन्धादीनां शीतधूपपाककाले गुह्यं गन्धेषु पूर्ति दद्यात् / रसनखचपलमिति गुह्यम् / इह धूपपाके अम्लो[146b]भूतानां गन्धानां धूपं दद्यात्, धूपयोगं कृत्वा / धूपयोग इति धूपपाकविषये गन्धरसं नखं सिलकं गुडेन मोद(शोध)यित्वा' दिनैकं दिनद्वयं वा यावदम्लत्वं त्यजति, ततः पिण्डादिकं दद्यादिति नियमः। अथ खरपाकेन गन्धे दग्धे सति निशायां शशाङ्ककिरणैः स्पृशेद् गन्धम्; तदभावे जलतोरे स्थापयेद् यावद् दग्धदोषोपस(श)मो भवति / गन्धानां विनाशे कारणमुच्यते इह शुद्धाशुद्धद्रव्याणामेकत्वं विनाशे कारणम्, तथा तैलं शा(सा)द्रस्थानम्, पलालम्, क्षारद्रव्यम्, विण्मूत्रम्, मूषकसंस्पर्शः, वातम्, अत्युष्ण स्थानमिति / 1. क. ख. उद्वमनं / 2. क. ख. उद्वमनं। 3. ख. भञ्जनं / 4. क, ख. उदमनादिकं / 5, क. ख. मोदयित्वा / 6. क. ख. अभ्युण /
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320