Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 244 विमलप्रभायां [अध्यात्मइह गन्धयोगे त्रिविधं दलम्-अधममध्यमोत्तमम् / तत्राधम मुस्तकम्, सै(0)लेयम्, उशीरकम्, वा(पा)लकम्,' कपित्थम्, विल्वम्, मुरा, मांसीति; एतानि दलान्य-२ धमानि / एषां वशाद बलवशादादौ कषायो गुडेन मोदितं हरीतकीचूर्ण धूपो भवति; तेन दलमष्टांशेनादौ धूपयेद् दिनमेकम्, ततः पुष्पवासं कृत्वा दिनद्वयम्, तृतीये दिने मध्यमदलं मिश्रयेत्; ततस्तद्विगुण्योगधूप इति / तस्य पूर्वापरस्य द्विगुण्य उग्रधूप इति / लाक्षाम्, सर्जरसम्, श्रीवासम्, गुग्गुलुः, कुन्दुरुकम्-एभिः पञ्चोप्रैर्गुडेन मोदितैरुग्रधूपो भवति; कषायस्य द्विगुण्यो देयः, दलस्य पादांशमिति / ___ अत्र मध्यमदलं पुष्पवर्गम्, चन्दनम्, अगुरुम्; फलवर्गम्, नखम्, त्वग्वर्गम, निर्यास वर्गमिति / एवं दिनद्वयम् उग्रधपेन धपयेत् एकान्तरितं दिनद्वयं पुष्पवासं कुर्यात, 10 पश्चाद् द्रव्यप्रमाणं गुडम्, अपि च धूपेन सार्द्ध निर्दहेत ग्रीष्मे; ततो वर्द्धते ग्रीष्मयोगात्, वार्षे द्रव्यद्विगुण्यः, हेमन्ते त्रिगुण्यो देयः, ततो गुडे दग्वे सति शङ्कमिति नखं गुडेन साई पादांशं निर्दहेद दिनद्वयं पूर्वविधिना। ततो मधुकं सितां स(श)करां द्रव्यतुल्यां निर्दहेत पिण्डधूपेन सार्द्धम् / धूपग्रासस्याद्यावसाने केवलं निर्दहेत् / एवं गुडोऽपि प्रतिदिनं ग्रासत्रय दग्ध्वा विश्रामयेत्, प्रतिदिनं द्रव्यस्याष्टांसं(शं) धूपं निर्दहेत्, अन्यथाऽनेनापक्वो भवति, 15 अधिकेन दग्धगन्धो भवति, अपक्वे अम्लो भवतीति नियमः / पिण्डमिति पिण्डधूपम्, कक्षपुटोक्तं कर्पूरसहितम् उग्रद्रव्यवर्जितम्, पञ्चद्रव्यमधुस(श)करामोदितैः पिण्डधूपम् तदेव संख(शङ्ख)प्रमाणमिति द्रव्यपादांशं निर्दहेत् / तत्र पुत्रकेशं जातीफलं कर्पूरं नाभिः, अपरं कक्षपुटोक्तमुत्तमं दलं दत्त्वा, मलयं चन्दनम्, लघुमित्यगुरुम्, चलमिति' सिलकम्, चन्द्रमिति कर्पूरम्; तेन युक्तं T382 20 द्रव्यत्रयम् / तद्वदिति पिण्डधूपद्रव्यसदृशं' निर्दहेद् मधुस(श)करासहितम् / अत्र गुडो वटिकागुडो ग्राह्यः, न द्रव्यपूर्वक इति नियमः / पक्वं गन्धं सुपुष्पैः कतिपयदिवसं व्यासयेद् यावदिष्टं . पश्चाद् वेधं शतांशं त्रिफलशशिमदैः कारयेत् सासवैश्च / / सि(शि)ग्व्रम्बु छागमूत्रं कुसुमरससमं क्वाथयेत् पुष्पजान्तं मासैकं धान्यपक्वं भवति मृगसममासवं नाभिविद्धम् // 141 // 25 ततः पक्वं गन्धं ज्ञात्वा, अस्य पार्क मर्दितस्य गन्धेन करस्य तलं यदि रक्तं भवति, तदा परिपक्कम; अथ न पक्कम्, अतो यावत् पाकं न भवति तावच्छीतधपं न दाहयेदि[145b]ति / एतत् पक्कं गन्धं सुपुष्पैः चम्पकाद्यैः सुगन्धैः कतिपयदिवसं पक्षाद्धं पक्षमेकं वा यावद् धूपदोषं त्यजति, तत इष्टं भवति / पश्चाद् वेधं सतांसं (शतांशं) 1. भो Pa La Ka (पालक)। 2. भो. rZas (द्रव्याणि) / 3. क. ख. ग्रीवासं / 4. भो. Khu Ba (शुक्र); क. ख. निज्जास / 5. क. ख. बलमिति / 6. क. ख. पिण्डद्रव्यधूपसधृशं /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/140822351a950ab2222aedb521de626d05095a004f997cfb0fac03538a04ff59.jpg)
Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320