Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 282
________________ T326 पटले] . रसायनादिबालतन्त्रमहोद्देशः 239 लोपत्रचूर्णमिति तुल्यम्; एवं सर्वेषां तुल्यभागं कृत्वा, तोये चन्द्रार्कजुष्टे इति चन्द्रार्ककिरणैः स्पृष्टे खलु विगतमल इति शैवालादिमलरहिते, क्वाथयेत् पादशेषमिति क्वाथस्य यावत् पादमेकं भवति, तावद् द्रव्यत्रयं क्वाथयेत्, द्रव्याष्टगुणं तोयं दत्त्वेति / अत्र तुलाया मानं न भवति, क्वाथविषये आढकेन मानं सर्वत्रेति नियमः। तत् क्वाथपादात् समानं खण्डमिश्रं पुनरपरदिनात् पीतम्, एवमनेन क्रमेण त्रिरात्रं 5 प्रत्यूषकाले ग्रीष्मे सूर्यांशुदाहं हरति मरणदं सप्तधातौ गतं चेति लोमचर्मादौ गतम्, चकारादपरमपीति नियमः। इदानीमपररसायनमुच्यते हेमेऽर्कमित्यादिनाहेमेऽ(म्न्य)कँ कान्तलोकं(हं) पटलजमयसं वाहयेन्मक्षिकेन बीजार्केनापि पिष्टिर्मलविगतरसे वाहयेत्(कारयेत्) षट्पलश्च / 10 गोतकं दारयित्वा खलु खरशिखिना ग्राह्यमेवाग्रम(वात्र) मस्तु श्रीपिष्टया कल्किपात्रे' क्वथितमपि पुनर्यावदर्द्धप्रमाणम् // 13 // इह शरीरे यः कश्चिद् बाह्यरसायनार्थी सिद्धरसाभावे मध्यरसायनमिदं कुर्यात्, अस्य च विधिरुच्यते-हेम्नीति विशुद्धस्वर्णे, अर्कमिति ताम्रम्, कान्तं लोहम्, पटलजमभ्रकलोहम्, अयसं तीक्ष्णम्, एषां प्रत्येकं समभागकृतानां भागं सुवर्णसमं माक्षिकचूर्णं 15 प्रतिवाये(प)न प्रकटमू[142a]षायां तोववातेन निर्वाहयेत्; यावद् हेमं तिष्ठति, तदेव बोजम्, तेन बोजेनार्द्धन स्वर्णपलद्वयेन रसे चतुःपले मलविगत इति सप्तपातनाकृते पिष्टं षट्पलं कारयेदिति / ततो गोत्रक(गोतक)मपगतनवनीतं खरशिखिनेति तीव्राग्निना विवारयित्वा, तस्य विदारितस्य कर्पटेन गालयित्वा स्वच्छं मस्तु ग्राह्यम्, कल्कं त्यक्त्वा / तदेव मस्तु अयस्कान्तपात्रे हेमपिष्टया सार्द्ध पुनः क्वाथयेत्, याववद्ध- 20 प्रमाणं भवति / उद्धृत्याशुद्धखण्डाष्टपलमथ नववत् क्षेपनी(णी)यं हि तत्र तद्भोज्यं सर्वकालं ह्यस(श)नविरहितं चायनं यावदेव / षण्मासैदिव्यदेहो वलिपलितगतो यात्यनेनामरत्वं तस्माद् भोज्यं तदेव प्रतिदिनसमये किन्तु पिष्टया विहीनम् // 132 // 25 तत उद्धृत्याशुद्धखण्डाष्टपलमिति तम् अराजादिकानाम् आहारपरिणामवशेन३ नवादिकं सप्तादिकं च / खण्डस्य चतुःषष्टिभागिकमरिचचूर्णमपि तत्र क्षेपनी(णो)यमिति तदेव भोज्यं सर्वकालम् अस(श)नविरहितं चायनं यावदेवाषण्मासैदिव्यदेहो वलिपलितगतो यात्यनेनामरत्वम् / इह पाने ताम्बूलभक्षणं विहितम्, ताम्बूलकल्कं विहाय तद्भोज्यं सर्वकालमिति / तदेव मस्तु तेन विधिना भोज्यं भोजनीयम् / हेमपिष्टया 30 1. भो. Khab Len sNod (अयस्कान्तपात्रे)। 2. भो. Dar Ba (तक्र) / 3. ग. भेदेन /

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320