Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 267
________________ 224 विमलप्रभायां [अध्यात्मभूतानां पुनः पूर्वोक्तमिश्रकर्म / तदत्र' वृत्ते न विस्पष्टं कथितम्; तद्यथा-भूतं वा (भूतानां) मिश्रकर्म प्रभवति वचनं मिश्रपैशाचिकं च, धर्मोऽहिंसा च हिंसा खलु गुरु[133a]नियमाज्जीवघातादिदोषः। योगार्थ (यागाद्यर्थर) प्रवृत्तिरिति यो (या)गाद्यर्थमादिशब्दात् संग्रामार्थं हिंसाप्रवृत्तिः, फलार्थ निवृत्तिरहिंसाप्रवृत्तिर्भवति / नरपते 5 वा निवृत्तिः कदाचिदिति / खाद्यं पेयं च मिश्रं रविशशिगमनात मिश्रमार्गः परत्र इति व्यामिश्रमार्गो भूतानां सर्वो वेदितव्यः, इति भूतक्रियानियमः। इदानी मार्ग वक्तुकाम आह ज्योतिरित्यादिनाज्योतिः सूर्याचिरब्धौ(सूर्योऽचिरध्वो) सितदिनमयनं चोत्तरं चार्द्धवर्ष चन्द्रो ज्योतिनिशा चासितमयनमिदं दक्षिणे धूममार्गे / अचिः स्वर्गे सुराणामपि भवति तनौ नागलोकेऽसुराणां व्यामिश्रो मर्त्यलोके भवति नरपते प्रेततिर्यङ्नराणाम् // 101 // . इह खलु त्रिविधो मार्गः-ज्योतिर्मा! धूममार्गो विमिश्रमार्गः। एषु अचिरथे(ध्वो) ज्योतिः सूर्यः। शि(सि)तदिनमयनमुत्तरं दिवावृद्धिलक्षणम् अर्द्धवर्ष बाह्ये, अध्यात्मनि मकरादिषड्लग्नात्मकमिति, उदयास्तमनमिति संज्ञितम् / धूममार्गो ज्योति15 श्चन्द्रो निशा चा शि(सि)तमयनमिदं दक्षिणे'धूममार्गे कर्कटादिकं षण्मासदक्षिणायनम्, यत्र रात्रैर्वृद्धिस्तद् दक्षिणायनम् ; अस्तमनादुदयं यावन्नियम इति / अत्राचिः स्वर्ग सुराणां मार्गगमनाय / असितमयनं धूममार्गो नागलोकगमनायासुराणामिति / व्यामिश्रो दिवारात्रिधर्मा मर्त्यलोकगमने प्रेततिर्यङ्नराणा मुत्पत्तये प्रकटित इति मार्गनियमः, सत्त्वरजस्तमोगुणस्वभावेन पूर्वजन्मवासनाजनितेनेति / 20 इदानीं सत्त्वानां वासनाग्रहमुच्यते श्रावकबौद्धासुरभूतकर्मरतानां यो यन्मध्य इत्यादिना यो यन्मध्ये प्रविष्टो व्रतनियमरतः कर्मपाशैनिबद्धस्तन्मध्ये स्वस्वभावाद् भवति नरपते तत्कुले तद्ग्रहेण / याव[133b]च्चित्तस्य भावस्त्रिविधभववशाद् वेदना सौख्यदुःखं 25 तावत् संसारपोरे भ्रमणमिह नृप स्वर्गम] त्वधश्च // 102 / / इह संसारे जन्म कर्मवासनाबलेन देवासुरभूतक्रियानुरक्तो यो यन्मध्ये प्रविष्टो भवति व्रतनियमरतः कर्मपार्शनिबद्धः, तस्य धर्मस्य क्रियाभिर्बद्ध इति; तन्मध्ये स्व-स्वभावाद् भवति; नरपते इत्यामन्त्रणम् / तत्कुले देवासुरभूतकुले / तद्ग्रहेणेति तद्भावग्रहेण / तेन देवासुरभतकुले जन्मी भवति, सत्त्वरजोतमोहङ्कारेण पूर्वोक्तविधिनेति याव 1. ग. तदनु। 2. ग. यागादिष्वर्थ ; भो. mChod sByin La Sogs Don Du (यागाद्यर्थम्)। 3. क. ख. ग. अचिरथे भो. Lam (अध्व) / 4. क. वा। 5. क. ख. दक्षिणां / 6. क. ख. सुराणां; भो. MirNams (नराणां)।

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320