Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 265
________________ 222 विमलप्रभायां [अध्यात्म पूर्वाभ्यासेन तेनाहरति पुनरपि ज्ञानयोग विशाल लब्धे ज्ञाने प्रयात्यक्षयपरमपदं यत्र जन्मी न भूयः // 97 // [131b] इह मत्ये यदि योगी विद्यायोगमभ्यस्यमानो मरणमुपैति अप्राप्तयोगः कदाचित प्रचलितमनसा श्रीमान् मानुष्यलोके प्रवरमुनिकुले बुद्धबोधिसत्त्वकुले, योगः शून्यताकरुणाभिन्नं विशुद्धतत्त्वं विशुद्धचित्तम् ; तेन युक्त इति योगयुक्तः, न योगपरिपूर्णः पुनः पूर्वाभ्यासेन तेनाहरति अवाप्तो हि ज्ञानयोगं विशालमिति न प्रादेशिकं सर्वाकारमिति भावः। लब्धे ज्ञाने परिपूर्णे प्रयाति अक्षयपरमपदमिति; न विद्यते क्षयो यस्येत्यक्षयपरमपदमिति विग्रहः। किम्भूतं तदित्याह-यत्र पुनर्जन्मी उत्पत्तिमान भवति, तत् सर्वं बुद्धानां पदं परमपदमिति / इदानी बौद्धानामसुराणां म्लेच्छानां ज्ञानोत्पत्तिकाल उच्यते ज्ञान इत्यादिनाज्ञानोत्पत्तिर्जिनानां रविदिनसमये चार्द्धरात्रे निशान्ते मध्याह्न चासुराणां शशिनिशिसमये निर्गमे वासव(र)स्य / सम्यग्ज्ञाने विभङ्गे प्रभवति वचनं संस्कृतं प्राकृतं च शान्तं रौद्रं च कर्म त्रिभुवननिलये पौरुषं प्राकृतं च / / 98 // इह खलु त्रिविधो योगाभ्यासः बौद्ध आसुरो भौत(तिक)श्च / तत्र बौद्धो योगः शून्यताकरुणात्मकः, आसुरः कल्पनाधर्मः, भौतिको द्विप्रकारः, शाश्वतरूप उच्छेदरूपश्च / एवं त्रिविधो योगी (गो) स एव विद्यते यस्य तद्योगाभ्यासरतत्वादिति / तेषु दिवाभागे बौद्धयोगिनां ज्ञानोत्पत्तिः, रात्रिभागे आसुरयोगिनाम्, चतुःसन्ध्यारहिते काले भौत(तिक)योगिनां ज्ञानोत्पत्तिरिति / अत्र कालविभागः ज्ञानोत्पत्तिजिनानां रविदिन20 समये चार्द्धरात्रे निशान्ते, मध्याह्ने चासुराणां शशिनिशिसमये निर्गमे वासव(र)स्य / भौतानामनुक्कत्वादपि सन्ध्यारहितकाले। अत्रार्द्धरात्रे पूर्वसन्ध्यायां वाग्ज्ञानाधिष्ठानं भवति बौद्धानाम् [132a], असुराणां मध्याह्नसन्ध्यायां अष्टङ्ग(स्तङ्ग)तसन्ध्यायां वागज्ञानाधिष्ठानं भवति। भूतानामपरचतुःप्रहरसन्ध्यायां दिवाभागे शाश्वतज्ञानाधिष्ठानम्, रात्रिभागे उच्छेदज्ञानाधिष्ठानम्, अनयोर्बोद्धासुरयोर्यथासंख्यम्; सम्यग्ज्ञानं बौद्धानां T 321 25 भवति, विभङ्गं तद्धर्मविरोधि भवति असुराणाम् / सम्यग्ज्ञानं दिवालोकवत् सर्वदर्शि, विभङ्गज्ञानं रात्र्यालोकवत् किञ्चित् सत्त्वानां जीवमरणदर्शीति / कथं ज्ञायत इत्यत आह-धर्मदेशनया इति, इह सम्यग्ज्ञाने विभङ्ग प्रभवति वचनं संस्कृतं प्राकृतं चेति / सम्यग्ज्ञानोत्पन्नानां संस्कृतवाक्यं सर्वरुतात्मकमिति, विभङ्गज्ञानोत्पन्नानां प्राकृतं वाक्यं भवति देशकानाम् एक विषयभाषान्तरेणेति / शान्तकर्मदेशक बौद्धानां ज्ञानं 30 सर्वसत्त्वकरुणात्मकम्, रौद्रकर्मदेशकं असुराणां ज्ञानं तिर्यक्सत्त्वापकारिमांसभक्षणायेति / 1-2. क. ख. आत्मविषय०; भो. Yul gCig Gi sKad gCig Gi Khyad Par Gyis (एकविषये एकभाषायां भाषान्तरण)।

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320