Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 220 / विमलप्रभायां [अध्यात्मभूतत्वं त्रिप्रकारं रजसि तमसि वे सात्त्विकोऽन्योऽन्यमिश्रेयद्भाव मृत्युकाले स्मरति च मनसा सम्भवस्तत्र जन्तोः // 93 // इह संसारे सत्त्वानां स्वकर्मवशात् सत्त्वगुणादिभावस्तद्भावादुत्पादमाह / अत्र मरणकाले शुभकर्मवशात् शान्तो भावो भवति सत्त्वगुणात्मकः, तस्मिन् भावे जाते सति 5 मरणान्ते अमरत्वं भवति / नरपते इति सुचन्द्रसम्बोधनम् / अशुभवशाद् रौद्रभावो' भवति तमोगुणात्मकः, तस्मिन् तामसे भावे नारकत्वं भवति / मध्यमाऽशुभवशाद् राजसो भावस्तस्मिन् राजसे भावे सति तिर्यक्त्वं भवति मरणान्ते। प्रवरभुवितले मानुषत्वञ्च मिश्रे, शुभाशुभसंवलिते मानुषत्वं भवति / भूतलं(त्वं) त्रिप्रकारं रजसि तमसि वै सास्विकेऽन्योन्यमिथे। अत्र सत्त्वाधिके उत्कृष्टाः प्रेताः, रजोऽधिके मध्यमाः, 10 तमोऽधिकेऽधमा' इति / असुरास्तु देवान्तर्वतिन एव; एवं मनुष्याः सत्त्वाधिके सुखिनः, रजोऽधिके दुःखिनः, तमोऽधिके सदादुःखिनः; एवं सर्वत्र स्वर्गादिकेऽपि / अनन्तकर्मफलविपाकः सत्त्वानां स्वकर्मवशाद्भवतीति; अतो यद्भावं मृत्युकाले स्मरति च मनसा सम्भवस्तत्र जन्तोरिति भावोत्पादनियमः / T 320 इदानीं देवादिभेद उच्यते देवत्वमित्यादिना15 देवत्वं चाष्टभेदैः सुरवरनिलये मानुषत्वं यथैकं तियंञ्चोऽब्धिप्रकाराः खलु नरकगतो नारकत्वं तथैकम् / एषु स्थानेषु जन्तुमति रसगतो कर्मपाशैर्निबद्धो नामुक्तो याति मोक्षं परमसुखपदं जन्मलक्षैरनेकैः // 94 // इह सुरवरनिलये स्वर्ग देवत्वं चाष्टभेदैर्भवति; पृथ्वीकृत्स्नेनाप्कृत्स्नेन तेजःकृत्स्नेन 20 वायुःकृत्स्नेन शून्यकृत्स्नेन चन्द्रकृत्स्नेन सूर्यकृत्स्नेन राहुकृत्स्नेनेति भावितेन दानादिपुण्य बलेन दशाकुशलपरित्यागेनेति देवत्वं चाष्टभेदैर्भवति / मानुषत्वं यथैकं ष[130b]धात्वात्मकम् / तिर्यञ्चोऽब्धिप्रकाराः चतुःप्रकाराः। षड्धात्वात्मकम्, नारकत्वं तथैकं नरकगतो षड्धातुवासनोद्भूतं स्वप्नतुल्यमिति / असुरत्वं देवान्तर्भूतम्, प्रेतत्वं नार कान्तभूतम, दुःखोपभोगतः। एषु चतुर्दशस्थानेषु अष्टैक-चतुरेकजातिष जन्तुरालय25 विज्ञानधर्मी' भ्रमति रसगताविति षड्गतौ कर्मपार्शनिबद्धः, नामुक्तः कर्मपाशैन याति मोक्ष परमसुखपदं जन्मलक्षैरनेकैरिति देवादिभेदनियमः, सत्त्वाशयवशादिति / इदानी बन्धहेतुरुच्यते स्कन्धैरित्यादिनास्कन्धर्धात्विन्द्रियश्च त्रिविधभवभयः पञ्चकर्मेन्द्रियैश्च तन्मात्रैः कर्मदोषैः सह गुणमनसा बुद्धयहङ्कारकाद्यैः / 1. क. ख. रौद्रो। 2. क. ख. अधर्मा / 3. क. ख. द्विप्रकाराः / 4. ग. जन्तुरालयविज्ञानधर्माबद्धो।
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320