Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ ___225 पटले ]. क्षणलक्षण-कालचक्रनियममहोद्देशः च्चित्तस्य भावस्त्रिविधभववशाविति / इह संसारचित्तस्य त्रिविधभववशादिति कामरूपारूपभववासनावशात् वेदना सौख्यदुःखं सांसारिकम्, तावत् संसारे दुःखलक्षणं भ्रमणं चित्तस्यापि, नृप स्वर्गमत्र्येषु, अधश्च देवमनुष्यनरकादिषड्गतिषु भ्रमणमालयविज्ञानस्येति वासनाग्रहनियमः / अतस्त्रिधा वासनातीतः "संसारपारकोटिस्थः कृत्यकृत्यस्थले स्थितः" (ना० स० 6, 13) / ज्ञानकायो भगवान् सम्यक्सम्बुद्धो देवासुरनागादिभिर्नमस्कृतचरणारविन्दः कालचक्र इति वासनापगमनियमः। इदानीं यथा गर्ने व्यञ्जनस्वरोत्पादोऽभूत्, तथा मृत्युलक्षणमुच्यते कायानित्यादिना काद्यान् वर्गान् समात्रानपि गुणगुणितान् यान् त्रिपक्षस्वरांश्च 10 त्रिंशद् वै व्यञ्जनानि त्रिविधगतिवशाद् रोहते तानि मृत्युः / चारान् पञ्चग्रहाणां रविशशिचरणं राहु केत्वोः पदं च द्वात्रिंशद्वर्षपक्षानपि गुणगुणितांश्चन्द्रसूर्याग्निभिन्नान् // 103 // इहाधानकाले रजस्त्रिंशद्व्यञ्जनात्मकम्, शुक्रं त्रिंशत्स्वरात्मकम् / अनयोः संयो[134a]गः, आलयविज्ञानाधिष्ठितयोः। अत्र गर्भोत्पादे प्रथमपक्षे त्रिंशद्व्यञ्जनानि 15 ककारादीनि ह्रस्वस्वराधिष्ठितानि, अपरपक्षे दीर्घस्वराधिष्ठितानि, इति व्यञ्जनपक्षद्वयं मरणे प्रकटितं भवति / एवं शुक्रस्याकाशधातुप्रवेशः; रजसि शुक्लपक्षे कृष्णपक्षे पृथ्वीधातुप्रवेशः / एवं रजसोऽप्युद्भूतानुभूतयोः पृथिव्याकाशंधात्वोः शुक्रधातौ प्रवेशः / एवं द्वितीयमास प्रथमपक्षे इकाराधिष्ठितानि व्यञ्जनानि रजसि वायुधातुप्रवेशः, अपरपक्षे T322 ऊकाराधिष्ठितानि उदकधातुप्रवेशः। तृतीयमासप्रथमपक्षे ऋकाराधिष्ठितानि तेजोधातु- 20 प्रवेशः, अपरपक्षे ऋकाराधिष्ठितानि तेजोधातुप्रवेशाय / चतुर्थमासप्रथमपक्षे उकाराधिष्ठितानि उदकधातुप्रवेशाय, अपरपक्षे ईकाराधिष्ठितानि वायुधातुप्रवेशाय / पञ्चममासप्रथमपक्षे लकाराधिष्ठितानि पृथिवीधातुप्रवेशाय, अपरपक्षे दीर्घाकाराधिष्ठितानि आकाशधातुप्रवेशायेति / सृष्टिसंहारभेदेनाकाशादिपृथिव्यादिप्रवेशः शुक्ररजसोः परस्परमिति / तत् इन्द्रिय-कर्मेन्द्रियाधिष्ठानार्थं गुणवृद्धिहादयो ह्रस्वदीर्घा व्यञ्जनेषु प्रवेशं कुर्वन्ति / षष्ठमासस्य पूर्वपक्षा॰ अ, पूर्वपक्षापरार्द्ध ह, अपरपक्षा? आल, अपरपक्षाः ला, सप्तमस्यैवं ए य औ वा, अष्टमस्य अर र आर् रा, नवमस्य ओ वा ऐ या, दशद(म)स्य अल ल आ हा ला, इति त्रिंशद्व्यञ्जनेषु प्रवेशं दशमासैः स्कन्धधात्वायतनादीनां निष्पत्तिरिति गर्भमासादूर्ध्वमिति शुक्ररजःसंयोगः, स्कन्धधात्वायतनादीनां स्फरणं सृष्टिसंहारक्रमेण / एवमेकादशे मासे बिन्दुना त्रिंशदधिष्ठितानि, द्वादशे मासे 30 विसर्गाधिष्ठितानि भवन्ति / अतश्चन्द्रधातुशुक्रधातूनां नाडीमज्जास्ती(स्थी)नामुत्पादपरिच्छेदः / अर्को रजो वृद्धि करोति द्वादशवर्षाणि प्रज्ञायाः, उपायस्य षोडशवर्षाणि, ततो 1. क. ख. शुक्रपक्षे / 2. क. पुस्तके 'मास' इति नास्ति / 3-4. क.ख. अल अल् आ।
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320