Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 273
________________ 10 230 विमलप्रभायां [अध्यात्मनाझ्यः कण्ठे हृदये चत्वारिंशत् पित्तदोषकारिण्यः / तासां धातुसमत्वकरणायासो योगः कर्तव्य इति / ऊधिः सन्निरोधो भवति सुखकरः सन्निपाते ज्वरे चेति / इह गुह्ये दश नाड्यः सन्निपातकारिण्यः ; तासां धातुसमत्वकरणायोर्ध्वाधः प्राणापानयोनिरोध इष्ट इति ज्वरे चेष्टः / कस्माद्धेतोः ? यतो नाम्यूध्वं' वहति प्राणवायुः, अतः सकलरजहरो नाभि'मूले अपानो वहति, नाभेरधः सकलरुजहरोऽपरश्चेति वातादिरोगोपशमनियमः। इदानीं जठररोगोपशमनाय प्रतिविधानमुपदिशन्नाह आकुञ्च्येत्यादिनाआकुञ्च्यापानवायुं त्रिविधपथगतं प्राणमेवोर्ध्वतश्च सङ्घट्टे यावदग्निः प्रभवति बलवान् व्याप्नुवन् सर्वकाये / जग्री(यकृत)प्लीहार्ष(र्श)रोगानपि जठरगतान् मासयोगाच्च हन्ति / ऊर्ध्वश्वासं च काशं(सं) त्रिविधमपि विषं नेत्ररोगादिकञ्च // 111 // इह जठरे यदा जग्रयादिकं भवति, तदा आकुञ्च्यापानवायुम् अधस्त्रिविधपथगतमिति विण्मूत्रशु[137b]क्रपथगतं प्राणमेवोद्धं (वं)तश्चाकुञ्चनीयं चन्द्रसूर्याग्निपथगतम्, तयो सङ्घट्टे यावदग्निर्जठराग्निः प्रभवति बलवान् व्याप्नुवन् सर्वकाये / असोऽग्निर्जनो(यकृत्)प्लोहार्ष(श)रोगानपि जलोदरादीनि मासयोगाच्च हन्ति; ऊर्ध्व'T 324 15 श्वासं च काशं(सं) च त्रिविधमपि विषं स्थावरं जङ्गमं कृत्रिमञ्च नेत्ररोगादिकं शिरःशूलं हन्तीति जठररोगोपशमनियमः। कक्षात् सव्यावसव्यात् स्तनमपि बलवत् पीडितं प्राणरोधात् / सव्याद् वामा न नाडी प्रवहति सहसा वामकक्षा च सव्या / मासार्द्धनाप्यरिष्टं हरति मरणदं योगयुक्तश्च योगी पादौ वज्रासनस्थो धृतकरकमलो पृष्ठशूलस्य नाशम् // 112 // इदानीमरिष्टवञ्चनाय नाडीबन्धकरणमुच्यते कक्षादित्यादिना इह यदा योगी मध्यमायामहोरात्रं प्राणं प्रवेष्णं(ष्टुं न शक्नोति, तदा वामारिष्टे दक्षिणे सञ्चार प्राणस्य करोति, दक्षिणारिष्टे च वामे सञ्चारं करोति, मासाद्ध मासमेकं यावदिति / अनेनोक्तेन कारणेन कक्षात सव्यावसव्यात स्तनमपि बलवत 25 पोडितं प्राणरोषात् / सव्ये स्तने पीडिते न वामनाडी वहति, वामकक्षात् पीडिते न सव्या नाडी वहति; एवं मासार्द्धनाप्यरिष्टं हरति मरणदं योगयुक्तश्च योगीति, योगः पूरकरेचकयोरेकता कुम्भक इति, तेन युक्तो योगयुक्त इति; हरतीत्यपनयतीत्यकालमरणवञ्चनानियमः। 1. क. ख. नात्यूध्वं; ग. नास्त्यूध्वं ; भो. ITe Bahi sTen Du (नाभ्यूज़)। 2. क. प्राणमेवोद्धतं चाकुञ्चनीयं / 20

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320