Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] . रसायनादिबोलतन्त्रमहोद्देशः - 231 इदानी पृष्ठशूलनाशकरणमुच्यते पादौ वज्रासनस्थ(स्थौ) इति वज्रासनं सव्योरुमूनि वामपादं वामोरुमूनि दक्षिणपादम्, तो पादौ पृष्ठस्थबाहुवज्रबन्धेन वामकरेण दक्षिणपादो धृतो दक्षिणेन वामपादः, तो पादौ घृतकरकमलो पृष्ठशूलस्य नाशं कुरुत इति / उौं पादौ शिरोऽधो व्यपहरति तनो श्लेष्मरोगं समस्तं प्रस्रावः प्राणरोधात् कतिपयदिवसैमूत्रकृच्छं निहन्ति / प्रत्यूषेऽनामिकाभ्यां जलविगतमुखे दन्तपंक्ति प्रघृष्य नेत्राणामञ्जनं स्यान्नयनरुजहर ताडनं वा जलेन // 113 // [138a] ऊर्बो पादौ शिरोऽधो व्यपहरति तनौ श्लेष्मरोगं समस्तमिति / प्रस्तावः प्राणरोधात कतिपयदिवसैर्मचकृत्स्नं(कृच्छ) निहन्ति / प्रत्यूषे अनामिकाभ्यां जकविगत- 10 मुखेप्रक्षालिते दन्तपंक्ति प्रघर्षण (प्रघृष्य) घृष्ट्वा नेत्राणामञ्जनं स्यानयनरुजहरं भवति / प्रत्यूषे ताडनं वा जलेन नेत्रयो रुजहरं भवतीति / / सुप्तो(से)नोत्तार(न)नाभि (भिध)तकरकमलाऽजीर्णशूलं निहन्ति गण्डानामुद्भवे वे सह घृतलवणैः स्वेदनं वृद्धिनाशः / अर्कक्षीरप्रलेपस्त्वथ भवति कदाचिद् दन्तकीट: संशूलो व्याघ्रीबीजस्य धूमो धृतमिहं नलिकाद्यैश्च कीटादिनाशः / / 114 // सुप्तो(प्ते)नोत्तार(न)नाभिर्वामकरणे धृता या सा धृतकरकमलाऽजीर्णशूलं निहन्ति प्राणायामसहितेति / गण्डानामुद्भव इति गण्डपिटकादीनामुद्भवकाले सह घृतलवणेवस्त्रबद्धः स्वेदनं वृद्धिनाश एव / अर्कक्षीरप्रलेपस्त्वथ गण्डादीनामुद्भव इति नियमः; कदाचिद् दन्तकोटः सशूलो भवति, तदा व्याघ्रोबीजधूमो धृतो नलिकाद्यैः कोटाविनाश 20 एव / व्याघ्रीति कण्ठ(ट)कारीति सामान्यरोगोपशमननियमः। ... इदानीं कुष्ठरोगोपशमनाय प्रतिविधानमुच्यते वर्षेत्यादिनावर्षा॰ श्वेतकुष्ठं हरति वरतनौ मन्त्रिणां किं तदन्यत् प्रज्ञासङ्गे सु(स्व)चित्तं सुलि(स्खलि)तमपि सदा प्राणवायोनिरोधात् / सप्तत्यब्दां जरां वै सपलितां च द्विवर्षप्रपूर्णे मुद्रासिद्धि(स)तदूर्ध्वं भवति कतिदिनर्मागचित्तप्रसङ्गात् // 115 // असो महायोगः पूर्वधूमादिनिमित्तेन प्राणायात्मन(यामेन) साधितोऽक्षरसुखक्षणः, बोधिचित्तं मुद्रासङ्गेन स्खलु(ल)यित्वा तदेव बोधिचित्तं मुद्रायोगेन स्खलितं समु(सु)खं प्राणापानयोनिरोपात वर्षा श्वेतकुण्ठं हरति वरतनौ मन्त्रिणां किं तदन्यत् / यदि कुष्ठं न हरति तदा षोडशाब्दिका मुद्रां सेवयति योगो [138b] प्रत्यहं मांसभोजनमद्यपानम्, 30
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/14a7540bc62e5d160384668b757d1c69d892519a89ec1e526147dc43edc37844.jpg)
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320