Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले] . क्षणलक्षण-कालचक्रनियममहोद्देशः 223 त्रिभुवननिलये पौरुष कर्म बौद्धानां ज्ञानं देशयति, क्षितौ प्राकृतं कर्म असुराणां ज्ञानं देशयति / भूतानां विमिश्रं कर्म देशयति पृथिव्यामिति ज्ञानदेशनानियमः। इदानी बौद्धासुरयोभुक्तिकाल उच्यते मध्याह्नावित्यादिनामध्याह्लादर्द्धरात्रं दिननिशिसमये भुक्तिकालस्तयोश्च अन्नं गोमांसभोज्यं बहुविधरसदं पानमण्डस्य शुक्रम् / रक्तं श्वेतं च वस्त्रं रविशशिगतिवत् स्वर्गपातालवासः धर्मोऽहिंसा च हिंसा गुरुनियमवशाद् वज्रर्दैत्यासनं च // 19 // इह प्रतिदिने मध्याह्नदारभ्या रात्रं यावद्दिनसमयम(ः)। अर्द्धरात्रादारभ्य मध्याह्नपर्यन्तं निशिसमयः। तस्मिन् दिननिशिसमये स्वस्वसमयस्य परार्द्ध भुक्तिकालः तयोबौद्धम्लेच्छयोर्यथासंख्यं तपस्विनाम्, न गृहस्थानामिति नियमः। बौद्धासुरयोः पुनः 10 खानपानं य[132b]थासंख्यम् / अन्नं विशिष्टतरं बौद्धानाम्, गोमांससहितं म्लेच्छानाम् / पानं यथासंख्यं बहुविषरसदं मिष्टं बौद्धानाम्, कुक्कुटादीनामण्डस्य शुक्रपानं म्लेच्छानामिति / परिधानं यथासंख्यं रक्तवस्त्रं बौद्धानाम्, श्वेतं म्लेच्छानां तपस्विनाम् ; गृहस्थानां न नियमः। तथा मरणान्ते आवासो यथासंख्यम्, रविशशिगतिवदिति रवेरूद्ध्वं गतिः, चन्द्रस्याधो गतिः, तयोर्गतिवत् स्वर्गवासो रविगतिर्बोद्धानाम्, पाताल- 18 वासोऽसुराणां चन्द्रगतिवदिति / यथा मूलतन्त्रे सेकोद्दे शे' भगवानाह "अधश्चन्द्रामृतं याति मरणे सर्वदेहिनाम् / _ ऊर्ध्वं सूर्य रजो राहु विज्ञानं भावलक्षणे" / * तथा धर्मो यथासंख्यम् / बौद्धानां धर्मोऽहिंसा, म्लेच्छानां हिंसा, चकाराद् भूतानाम् / गुरुनियमवशाद भावनाकाले इष्टदेवतास्तुतिकाले यथासंख्यं बौद्धानां वज्रासनं प्रशस्तम्, 20 म्लेच्छानां दैत्यासनं प्रशस्तम्, चकारादपरं सामान्यमिति तस्य न विधिर्न निषेध इति / अत्र दैत्यानां भूतले वामजानुप्रसारतः, वामजानूद्ध्वं दक्षिणपादः, दक्षिणजानूर्ध्वप्रसारो वामपादोद्ध्वम्, दक्षिणपादश्चकारादधः दक्षिणपाद ऊध्वंम्, पादतलेऽपिचकारात् पृष्ठे कटिनिषण्ण इति वज्रासनादिवक्ष्यमाणे वक्तव्यमिति बौद्धासुरक्रियानियमः। भूतानां मिश्रकर्म प्रभवति वचनं मिश्रपैशाचिकं च धर्मोऽहिंसा च हिंसा खलु गुरुनियमाज्जीवघातादिदोषाः / यागाद्यर्थं प्रवृत्तिर्भवति नरपते वा निवृत्तिः कदाचित् खाद्यं पेयं च मिश्रं रविशशिगमनान्मिश्रमार्गः परत्र // 10 // 1. क. ख. शक्नोद्देशे।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/234b8b0eab036893b89addb319dbdef6628eb399044ab3ec0ca640d2d2dd22ed.jpg)
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320