Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 264
________________ 221 10 पटले] क्षणलक्षण-कालचक्रनियममहोद्देशः एतेर्बद्धो हि जीवो भ्रमति रसगतो सूक्ष्मभावेन भूयः भावे त्यक्ते प्रयात्यक्षयपरमपदं यत्र जन्मी न भूयः // 95 // इह षड्गतिसंसारे जीवः प्राणालयविज्ञानधर्मी बद्धो भ्रमति / कैः ? []कन्धभूतैः षड्धातुभिरिन्द्रियस्त्रिविषभवभयैः षड्विषयैस्तन्मात्रैः पञ्चकर्मेन्द्रियैश्च कर्मदोषैः शुभाशभैः सह गुण मनसा बचहङ्कारकाद्यैराद्यशब्देन प्राणशक्तिमलप्रकृतिरिति, 5 एतैर्बद्धो हि जीवो भ्रमति रसगतो सूक्ष्मभावेन, भूयः पुनश्च्युत्यानन्देनेति बन्धः सूक्ष्मस्थूलभावो जाग्रत्स्वप्नसुसु(षु)प्ततुर्यालक्षणः / एतस्मिंश्च भावे त्यक्ते प्रयात्यक्षयपरमपदं यत्र गतो न भूयो जन्मी संसारी भवति, इति संसारवासना-अविद्यानियमः / इदानीमस्या विपक्षा विद्योच्यते [वेदः] साङ्ग इत्यादिनावेदः साङ्गो न विद्या स्मृतिमतसहितस्तकंसिद्धान्तयुक्तः शास्त्रश्चान्यद्धि लोके कृतमपि कविभिक्सवैश्वानराद्यैः[131a] / विद्येत्यध्यात्मविद्याऽक्षरमपि मुनिभिः प्रोक्तमेवात्र लोके / त्रैलोक्यं यत्र कृत्स्नं भवति नरपते लीयते यत्र भूयः // 96 // इह संसारे लोकव्यवहारे विद्या या परमार्थतत्त्वविषयेऽविद्या सा। प्रथमं वेदः साङ्ग षड्भिरङ्गः सह, अङ्गानि च सूत्रं गेयं व्याकरणं छन्दो निरुक्ति ज्योतिश्चेति, 15 एभिः सहेत्यर्थः / स च स्मृतिमतसहितः स्मृतयो मन्वादयः, तैः सहितः संयुक्तः / तर्को लौकिकवस्तूप्रमाणशास्त्राणि; सिद्धान्ता लौकिकसिद्धिसाधका मण्डलचक्रादिविकल्प भावनाधर्मास्तैर्युक्त इति विशेषणम् / एवं शास्त्रं चान्यति लोके कृतमपि कविभिासवैश्वानराद्यैरिति व्यासकाव्यं भारतम्, वैश्वानरकाव्यं भावनाधर्मः, आदिशब्देन वाल्मीक(कि)काव्यं रामायणम्, मार्कण्डेयकाव्यं पुराणधर्मादयः संगृहीताः,कृतंकविभिरेभिर्न 20 विद्या / तहि विद्या केत्याह-विद्येति अविकल्पिताऽध्यात्मविद्या शून्यता सर्वाकारैरुपेता, अन्यच्चाक्षरमपि विद्याऽनालम्बिनी अनाश्र(स्र)वसुखात्मिका इति / विद्या हेतुफलात्मिका हेतुफलैकलोलीभूता ग्रः(अग्नि)प्रभा दहनैकलोलीभूतवदिति / मुनिभिरतीतवर्तमानैः प्रोक्तमेवात्र लोके धर्मचक्रस्थैः / किंरूपा सेत्याह-त्रैलोक्यं यत्र कृत्स्नमिति, यस्मात् सुखक्षणात्रैलोक्यं सकलं भवति उत्पादकाले, लीयते यत्र भूयः, मरणकाले यत्र क्षणे 25 लीयते / भावसमूहः क्षरक्षणे स एव क्षणोऽनाश्र(स्र)वसुखमक्षरमुच्यते / यस्माद् बुद्धा उत्पद्यन्ते धर्मचक्रप्रवर्त्तनाय, यस्मिन् महापरिनिर्वाणो(ण) हि नरपत इति विद्यानियमः / इदानीं पूर्वयोगाभ्यासबलमुच्यते योगीत्यादिनायोगीन्द्रोऽप्राप्तयोगः प्रचलितमनसा याति मृत्यु कदाचित् श्रीमान् मानुष्यलोके प्रवरमुनिकुले जायते योगयुक्तः / १-२..भो. Yon,Tan Dai bCas (सगुण) /

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320