Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 262
________________ पटले] क्षणलक्षण-कालचक्रनियममहोद्देशः - 219 इदानीं दुःखसौख्यप्रदातोच्यते आत्मेत्यादिनाआत्मा कर्ता न तत्र प्रभवति नृपते दुःखसौख्यप्रदाता बन्धो मोक्षो न कश्चिद्भवति नरपते चित्तशक्ति विवयं / आकाशं कुम्भमध्ये व्रजति न च जलं नीयमाने च यद्वद् व्योमव्यापी खवज्री विषयविरहितो देहमध्ये च तद्वत् // 91 // 5 संसारे आत्मा कर्ता न तत्र प्रभवति नृपते दुःखसौख्योः (ख्य)प्रदाता, दुःखसौख्यप्रदाता न कश्चिदस्ति त्रिभुवननिलये चित्तशक्ति विवज्यं / चित्तशक्तयोऽत्र जाग्रत्स्वप्नसुसु(षु)प्ततुर्यालक्षणा इति, तासां प्रदाता तुर्या उत्पादनिरोधर्मिण्यवस्था, तां चित्तशक्ति विवर्य नान्यः कश्चिदात्मा कर्ता वा सौख्यदुःखप्रदातेति / बन्धो मोक्षो वाऽपरः [न]' कश्चिदस्ति शुक्रच्युति विहाय सत्त्वानामिति संसारचित्तं विहायेत्यर्थः / निर्वाणचित्तं 10 पुनः संसारातीतं सर्वदेहे स्थितं न बध्यते न मुच्यते केनचित् / आकाशं कुम्भमध्ये व्रजति न च जलं नीयमाने च यद्वद्; व्योमव्यापी खवज्रोति शून्यतादिविमोक्षविशुद्धं चित्तं खवज्रीति; विषयविरहि[129b]तो निर्गुण इति तन्मात्रादिसत्त्वरजस्तमोरहितं जाग्रत्स्वप्नसुसु(षु)तुर्यारहितमित्यर्थः; निःस्वभावो देहमध्ये च तद्वत्; सा(शा)श्वतो भाव उच्छेदोऽभावः, तो न विद्यते यस्य स वज्री विशुद्धचित्तमित्यर्थ इति संसारनिर्वाणचित्त- 15 नियमः। ... इदानी कर्मवाद उच्यते एवमित्यादिना एवं कर्मास्तिवादी भवति स भगवानेकशास्ता न कर्ता सर्वज्ञश्चादिबुद्धस्त्रिभुवननमितः कालचक्री न चक्री / ब्रह्माविष्णुश्च रुद्रः शरणमधिगतो यस्य पादाब्जमूले 20 .तं वन्दे कालचक्रं जिनवरजननं निर्गुणं निर्विकल्पम् // 92 // एवमुक्तेन क्रमेण कर्मास्तिवादी कर्ता [इति] नास्तिवादी नैरात्म्यवादी भवति, स भगवान् विशुद्धचित्तात्मा। "न सन्नासन्न सदसन्न चाप्यनुभयात्मक(:)[मा०का०५,२]", एकशास्ता धातुके न कर्ता / सर्वज्ञश्चादिबुद्धः सर्वज्ञता-सर्वाकारज्ञता-मार्गज्ञतामार्गाकारज्ञता प्राप्तत्रिभुवननमितः कालचक्रो अनाश्र(स्र)वसुखसर्वाकारधर्मो। न चक्री 25 विष्णुः। कुतः ? यतो ब्रह्माविष्णुश्च रुद्रः शरणमधिगतो यस्य पादाब्जमूले, तं वन्दे कालचक्रमिति सोऽहं मञ्जुश्रीजिनवरजननं निर्गुणं निर्विकल्पं पूर्वोक्तलक्षणमिति शून्यतावादिनियमः। [130a]इदानीं मरणान्ते भाववशादुत्पादमाह शान्त इत्यादिना- शान्ते भावेऽमरत्वं भवति नरपते तामसे नारकत्वं 30 तिर्यक्त्वं राजसे च प्रवरभुवितले मानुषत्वं च मिश्रे / 1-2. भो. Ma Yin (न कश्चिदस्ति)।

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320