Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 260
________________ 217 पटले] क्षणलक्षण-कालचक्रमहोद्देशः इदानीं तुर्यादीनां संज्ञाधर्मा उच्यन्ते आयेत्यादिनाआद्याः शून्यानि पञ्च प्रकृतिरविकृतिः श्रोकलाबिन्दुनादं कालश्चित्तं च बुद्धिः प्रकृतिरपि तथान्ये स्वरा मारुताद्याः / स्थूला वर्गाक्षराणि त्रिगुणितदशकं षोडशान्ये विकारास्तेषां मध्ये न वज्रो प्रकृतिरविकृतिापको निःस्वभावः // 87 // 5 [128a] इह संसारे वेद्यवेदकयोः संज्ञाऽर्थप्रतिपादकी(दिका), सा च दाच्यवाचकलक्षनावस्थितेति / अत्र ज्ञानप्रकृतेराद्याः शन्यानि पञ्च, अनाहताद्याः, अनाहतमध्येऽकारशून्यम्, पूर्वे इकारशून्यम्, दक्षिणे ऋकारशून्यम्, उत्तरे उकारशून्यम्, पश्चिमे लकारशून्यम् इति आद्याः शून्यानि पञ्च प्रकृतिरविकृतिः। श्रीकलाबिन्दुनादं कालश्चित्तं च 10 बुद्धिरिति / कला सूर्यः, बिन्दुश्चन्द्रः, नादो राहुः, कालः कालाग्निः, चित्तं बुद्धिरिति / प्रकृतिरपि सुसु(षु) सावस्थाधर्मिणी। अन्ये स्वरा मारतायाः, आदिशब्देनाकाशाद्या इति अ' इ ऋ उ ऋ (C), अए अर् ओ अल् ह य र व लाः। एवं दीर्घा इति स्वप्नप्रकृतिः / स्थूला वर्गाक्षराणि द्वादशमात्रासहितानि षष्ट्युत्तरत्रिशतानि जाग्रत्प्रकृतिरिति / षोडशान्ये विकारा स्थूला इति / प्रत्येकैकाक्षरस्य पञ्चदशस्वरग्रहणेन 15 व्यञ्जनेन सार्द्ध षोडशविकारा इति सर्वत्र पञ्चधातवः पञ्चेन्द्रियाणि पश्चविषया विकारा इति मनसा सार्द्ध षोडश / एषां पृथिव्यादीनां मध्ये वज्री न प्रकृतिन्नविकृतिापको निःस्वभावः, यतः संसारवासनामुक्तः चित्तधर्मी, अतोऽस्ति तच्चित्तं यञ्चित्तमचित्तमिति (अ० सा० प्र० प्रा०, 1) / संसारचित्तरहितं निर्वाणचित्तमपरमस्ति, वज्रीसंज्ञया भगवतोक्तमिति चतुर्विधप्रकृतिनियमः / - इदानीं सत्वानां स्वकर्मफलोपभोग उच्यते संसार इत्यादिना संसारे सौख्यदुःखं प्रकृतिगुणगतं चास्ति तत्कर्मजं च स्थूल सूक्ष्मं च शान्तं (परं च) त्रिविधमपि भवेत् कर्म चैतन्नराणाम् / कर्ता चाहं विकर्म त्वपरपशुपतिः चास्ति कर्तेति कर्म नाहं कर्ता परो वा प्रकृतिविरहितो ज्ञायते तन्न कर्म / / 88 // 25 इह संसारे सत्त्वः सौख्यं वा दुःखं वा सौख्यदुःखं प्रकृतिगुणगतं पूर्वोक्तगुणगतं च स्वयंकृतमित्यर्थः [128b] / अस्ति तत्कर्मजं च स्वकृतकर्मणा जातं कर्मजं भक्त इत्यर्थः / तदेवात्र कायवाञ्चित्तवशात् त्रिविधं स्थूलं सूक्ष्म परं च / त्रिविधं विकर्म कर्म अकर्म / तेषु यत् कर्ताहमिति चित्तमुत्पद्यते तद् विकर्मसंज्ञम् / अपरः पशुपतिरन्यो T319 20 1-2. ग. अ इ ऋउ ल। 3-4. क. ख. अरे / 5. भो. Las Kyi dBai Po INa (पञ्च कर्मेन्द्रियाणि)।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320