Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 261
________________ 218 विमलप्रभायों [अध्यात्मवा फर्तास्ति यच्चित्तमुत्पद्यते तत् कर्मसंज्ञम् / नाहं कर्ता परो वा प्रकृतिविरहितः स्कन्धादिसामग्रीरहितः यच्चित्तमुत्पद्यते तदकर्मसंज्ञमिति / एवं यत् ज्ञायते आत्मपरकर्ता(तृ)ग्रहरहितं तन्न कर्म क; कृतं' न कर्तृहेतुभूतमिति / कर्मणा उत्पाद(:) सामग्रीवशात्, यथा- शालिबीजाच्छालिनिष्पत्तिस्तथा शुभकर्मणा शुभकर्मफलनिष्पत्तिः, 5 यथा कोद्रवबीजात् कोद्रवनिष्पत्तिस्तथाऽशुभकर्मणाऽशुभफलनिष्पत्तिः / 'न स्वतो नापि परत' इति (मा० का० 1,2) वक्ष्यमाणे वक्तव्यमिति कर्मफलनियमः। इदानी कर्ता [2] विना सफलं कर्म उच्यते तस्मादित्यादिनातस्मात् कर्ता न कश्चिद् दह(द)ति न हरति प्राणिनां सौख्यदुःखं संसारे पूर्वकर्म प्रभवति फलदं यत्कृतं त्रिःप्रकारम् / . मूढानां बुद्धिरेषा. दह(द)ति स हरते सृष्टिसंहारकर्ता देहे छिद्रं न पश्यन्त्यपरिमितशुभं हार्यमाणं स्वकाक्षैः / / 89 / / इह संसारे प्राणिनां सौख्यदुःखं कश्चित् कर्ता न ददते' इ(ति) न हरते (ति) यस्मात् पूर्वकर्म स्वयंकृतं प्रभवति फलदं यत्कृतं त्रिःप्रकारम् / तस्मात् कर्ता न कश्चिद् ददति न हरतीत्यथः। मूढानां बुद्धिरेषा ददति स हरते सृष्टिसंहारकर्ता इति / . 15 कस्माद् ? यतः स्वदेहे छिद्र न पश्यन्ति अपरिमितशुभं हार्यमाणं स्वकाक्षरिति / स्वेन्द्रियैर्बाह्ये षड्विषयप्रवृत्तैरध्यात्मनि अनाश्र(स्र)वसुखरहितैः [इति स्वकर्मफलोप-, भोगनियमः। इदानीमिच्छादीनां कर्तुः [129a] परस्परसंयोगभाव उच्यते इच्छेत्यादिनाइच्छाशक्तिः क्रिया या स्वमनसि जगतो ज्ञानशक्तिस्तृतीया भावालोकं प्रवेशं समरसकरणेऽर्थोपलब्धि करोति / भूयस्त्यागं चतुर्थी त्रिभुवननमिताऽद्वया वै क्रमेण तासां मध्ये न किञ्चिद् ग्रसति नरपते मुञ्चते नैव वजी // 90 // इह जगतः सत्त्वानां स्वमनसोच्छाशक्तिर्या भावानामालोकं करोति, प्रवृत्ति' मनसः करोतीत्यर्थः। क्रिया भावेषु प्रवेशं करोति; ज्ञानशक्तिर्भावसमरसकरणेऽर्थो25 पलब्धि करोति, अर्थनिश्चयं ज्ञाननिश्चयमित्यर्थः / भूयस्त्यागं पूर्वज्ञानस्य त्यागं चतुर्थी त्रिभुवननमिताऽद्वया वै क्रमेण करोति, इति मनसः शक्तयश्चतस्रः; तासां चतसणां मध्ये न किञ्चिद् असति / आलोकं प्रवेशं समरसकरणम्, अर्थोपलब्धि ज्ञानत्यागं वा, मुञ्चति नैव वज्रो विशुद्धचित्तात्मा य इति इच्छादिनियमः / 1. क. हृतं / 2-3. क. ख. विनाशफलं / 4. क. ख. दहते; ग. ददते; भो. Byin (ददते)। 5. क. ख. दहति / ६.क. ग्रहतिर्मनसः।

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320