Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले ] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः शेलवाणं सप्तपञ्चाशद्दिनगणं त्यजति पञ्चमे' पत्रे'; अवशेष गृहीत्वा षष्ठे प्रविशति, पञ्चमं शून्यं भवति / पुनः षड्विंशत्यारोहणदिनः सार्द्ध अष्टाविंशतिदिनगणं त्यजति षष्ठे' पत्रे / ततः सप्तमे पत्रे प्रविशति, षष्ठं शून्यं भवति / ततः सप्तमे रोहणं सप्तविंशतिदिनगण त्यजतिः अवशेष षटत्रिंशददिनगणं गहीत्वा अष्टमे पत्रे प्रविशति. सप्तमं शन्यं भवति। ततोऽष्टमे पञ्चदशदिनं त्यजति; अवशेषमेकविंशदिनं गृहीतत्वा नवमे प्रवि- 5 शति, अष्टमं शून्यं भवति / ततो नवमे दशदिनं त्यजति; अवशेषमेकादशदिनं गृहीत्वा दशमे प्रविशति, नवमं शून्यं भवति / ततो दशमे पञ्चदिनं त्यजति; अवशेषं षड्दिन गृहीत्वा एकादशे प्रविशति, दशमं शून्यं भवति / तत्र दिनत्रयं त्यजति; अवशेष दिनत्रयं गृहीत्वा द्वादशमे प्रविशति, एकादशमं शून्यं भवति / तत्र दिनद्वयं त्यजति; अवशेषं दिनमेकंगहीत्वा णिकायां प्रविशति, द्वादशमं नाडीराशिपत्रं शन्यं भवति / एवमशीत्यतरसहस्रसंख्यैः सूर्यस्य मध्यमात्रिवर्षदिनैः प्राणशक्तिर्द्वादशारं राशिचक्रं त्यजति / ततः कणिकायां दिनमेकं मध्यमा(यां)" वहति / ततः श्वासचक्रं त्यक्त्वा विज्ञानं प्राणवायुना सार्द्धमन्यत्र षड्गतौ संक्रमणं करोति, इति सूर्यस्यारिष्टनियमः / . अत्र न्यासः - पूर्वन्यासवत् द्विपुटे वर्षभेदेन दिनत्यागभेदेनेति पूर्वपुटे अरिष्टदिनन्यासोऽपरपुटेऽवशेषायुर्दिनन्यासः / द्वितीयचक्रे दिनत्यागन्यासः, पूर्वपत्रेषु क्रमेण शून्य- 15 न्यास इति सूर्यारिष्टदक्षिणनाड्यां समलग्ने जातानां विषमलग्ने जातानां चन्द्रारिष्टमल्पायूनाम्, इति सूर्यारिष्टनियमः / इदानीं मध्यमारिष्टं कालाब्दक्रमेण सूर्यस्य यद् बालजनैस्तीथिकैरुक्तसत्त्वानां व्यामोहजनकं वर्षशतावधेस्तस्य प्रतिषेध उच्यते इह तीथिकैः किलोच्यते-दक्षिणनाड्यां पञ्चनाडीप्रवाहेण व[112b]र्षशतमायुः, 20 षष्ठनाडीप्रवाहेण नवतिवर्षाण्यायुः, सप्तनाडीप्रवाहेणाशीतिवर्षाण्यायुः, अष्टनाडीप्रवाहेण पञ्चाशद्वर्षाण्यायुः, नवनाडीप्रवाहेण त्रयस्त्रिशद् वर्षाण्यायुः, दशनाडीप्रवाहेण षड्विंशद्वर्षाण्यायुः, पञ्चदशनाडीप्रवाहेण चतुर्दशवर्षाण्यायुः, त्रिशन्नाडीप्रवाहेण द्वादशवर्षाण्यायुः, अहोरात्रप्रवाहेण दशवर्षाण्यायुः, द्विदिनप्रवाहेणाष्टवर्षाण्यायुः, त्रिदिनप्रवाहेण षड्वर्षाण्यायुः, चतुर्दिनप्रवाहेण पञ्चवर्षाण्यायुरिति; ततः पञ्चदिनप्रवाहेण त्रिवर्षाण्यायु- 25 रिति तीथिकानां नाडीश्वासनियमः दक्षिणमार्गे। स एव न घटते युक्त्या विचार्यमाणः सर्वज्ञोक्त्या / इह नराणामरिष्टाभावे वामदक्षिणनाड्यां पञ्च समेषु विषमेषु लग्नेषु पञ्च दण्डानि प्राणवायुर्वहति / वर्षशतायुषः पुरुषस्य प्राणस्य वामे सव्ये सप्तवर्षाणि श्वासवृद्धिरयनभेदेन, ततः षष्टिवर्षाणि पाणीपलवृद्धिरयनवृद्धिभेदेन, ततस्त्रिशद्वर्षाणि नाडीवृद्धिस्त्रिमासभेदेन, ततस्त्रिवर्षत्रिपक्षाणि 30 दिनभेदेन वृद्धिरिति कालवृद्धिन्यायः / अतो न्यायात् यस्याकालमरणं भवति गर्भोत्पादा 12. क. ख. भो. पुस्तकेषु नास्ति / 3-4. क. स. भो. पुस्तकेषु नास्ति / 5. भो. dBu mar (मध्यमायां ) / 6. भो. Sum Cu (त्रिंशत्) /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9dba00dd18a38b054721dcd7b055318c00fc3650b6b9ed8db98e21f3bec837be.jpg)
Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320