Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले ] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 211 चतुर्थ्यां थ्थाः थ्था, द्दाः द्दा इति; पञ्चम्यां ध्धाः ध्धा, नाः ना इति; षष्ठयां प्पाः प्पा, फ्फाः फ्फा इति; सप्तम्यां ब्बाः ब्बा, भ्भाः [भा इति; अष्टम्यां म्माः म्मा, डाःट्टा इति; नवम्यां ठाः ठ्ठा, ड्डाः ड्डा इति; दशम्यां ढ्ढाः ढ्ढा, ण्णाः ण्णा इति; एकादश्यां चाः चा, छ्छाः छ्छा इति; द्वादश्यां ज्जाः ज्जा, इझाः इझा इति; त्रयोदश्यां ज्ञाः ञा, क्काः क्का इति; चतुर्दश्यां ख्खाः ख्खा, ग्गाः ग्गा इति; शक्लपौर्णमास्यां घ्याः घ्या, ड्डाः / ङा इति / नाभिकमलदलेषु सूर्यः सादिवर्गाक्षरं भुक्त्वा निवर्तते इति / शिरसि स्वचारेण चन्द्रः प्रविशति / ततः सूर्यभुक्तकमले चन्द्र आगच्छति, चन्द्रभुक्तकमलेषु सूर्यो गच्छति, सृष्टिक्रमेण कृष्णपक्षे[ सूर्यः ]', चन्द्रः संहारक्रमेणेति / इह सर्वत्र यदा चन्द्रः सृष्टया चरति, तदा सूर्यः संहारेण; यदा सूर्यः सृष्टया, तदा चन्द्रः संहारेणेति नियमः / इदानीं ललाटकमलादिदलेषु सूर्यः ङादिवर्गाक्षरं चरत्युत्क्रमेण, कृष्णप्रतिपदि ङ 10 डं, घघं ललाटै चतुर्दलेषु चरति; द्वितीयायां ग गं, ख खं; तृतीयायां क कं, अं; चतुर्थ्यां झ झं, ज जं / ततः कण्ठकमलदलेषु पञ्चम्यां छ छं, च चं; षष्ठयां ण णं, ढ ढं; सप्तम्यां ड डं, ठ ठं; अष्टम्यां ट टं, म मं; नवम्यां भ भं, ब बं; दशम्यां फ फं, प पं; एकादश्यां न चं, ध धं; द्वादश्यां द दं, थ थे; त्रयोदश्यां त तं, क कं हृदयकमलदलेषु; चतुर्दश्यां शशं, षषं इति / ततो अमावस्यांय यँ, स सं कणिकाकेशराग्ने / हृदयममान्त- 15 मनाहतं बिन्दु[124a]शून्यं षडक्षरमिति / पञ्चाक्षरं महाशून्यमिति चन्द्रार्क नियमः / . इदानीं चन्द्रसूर्ययो द्ध(ध)नमृणमुच्यते चन्द्र इत्यादिनापक्षे चन्द्रः स्वचारैऋणमपि कुरुते वासराख्यं पदं च भूयो मासद्वयेन त्वपरमपि दिनं वर्द्धते वर्षयोगात् / पूर्णेऽब्दे षड्दिनं स्यादपरमपि तथा वर्द्धते मृत्युसीम्नः एवं सूर्यस्य राजन् द्विगुणमृणमिदं वर्द्धते वर्षवर्षात् // 76 / / . इह तिथिध्रुवके प्रतिदिनं 'देया हेयाश्च देया' इति वचनात् वारस्थाने षष्टिघटिकात्मिका कला दीयते / तस्या ऋणहेतोघटिकास्थाने घटिका ऊना; अत एकघटिकोना कला प्रत्यहं स्थूलमानेन, सूक्ष्ममानेन सपादषट्पञ्चाशत्पाणिपलानि / कुतः ? यतः चतुःषष्ट्या भागलब्धेऽहर्गणे ऋणं भवति; अतः प्रत्यहं सपादषट्पञ्चाशत्पाणीपलानि 25 चतुःषष्टिदिनैदिनमृणं कलाक्षयमित्यर्थः / सूर्यस्य दिनद्वयमिति / एवं पक्षे चन्द्रः स्वचारैऋणमपि कुरुते वासराख्य पदं च, पञ्चदशघटिकाख्यं पदमिति / तिथौ चतुर्थभागाख्य- T317 1. भोटानुसारमत्र 'सूर्यः' इति अपेक्षितः प्रतीयते, किन्तु संस्कृतप्रतीषु अयं न लम्यते भोटक्रमश्चेत्यम्-Nag Pohi Phyog La Nima Syed pahi Rim pas Te Zla Ba Dud pahi Rim pas Sol 2. क. ख. पुस्तकयोः नास्ति / 3. क. ख. 0 लब्धो /
Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320