Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 256
________________ 213 पटले ] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः पूरयित्वा[125a] बोधिचित्तरजो धर्मी प्राणापानौ पूरयित्वा योगिनेति नियमो बुद्धस्य भगवतः। इदानीं मूत्रादिधातुविकारलक्षणमुच्यते अरिष्टवशात् छिन्नेत्यादिनाछिन्ना यद्येकनाडी भवति नरपते मूत्रमम्बुत्व(अम्लत्व)मेति तन्मात्रान् पञ्चरात्रांस्त्यजति परकला पिण्डविच्छेदकाले / शब्दं कर्णे रसञ्च त्यजति खलु मुखे तारकामक्षिमध्ये गन्धं घ्राणे नराणां करचरणतनो चोष्णभावं क्रमेण // 79 // इह शरीरे छिना योकनाडी वामा दक्षिणा वा प्राणप्रवाहरहिता भवति; नरपते इत्यामन्त्रणम्; मूत्रमम्बुत्व(अम्लत्व) 'मेति षण्मासावधेः। तन्मात्रान् पञ्चरात्रान् त्यजति परकला प्राणशक्तिः षड्दिनावधेर्यथाक्रमम्, प्रतिदिने पिण्डविच्छेदकाले 10 शब्दविषयं कर्णात् त्यजति, कणं इत्यागमपाठात् पञ्चम्यर्थे सप्तमीति; रसं च त्यजति खलु मुखे जिह्वाया इति पञ्चदिनावधेः; तारकामक्षिमध्यात् चतुर्दिनावधेः; गन्धं घाणात् त्रिदिनावधेः; नराणां करचरणतनावुष्णत्वभावः स्पर्शभावः द्विदिनावधेः; अन्तदिने धर्मधातुं शुक्रच्युतिं त्यजति श्वासचक्रं चेति / अपरषड्दिनाभ्यन्तरे मृत्युलक्षणमुच्यतेनासाग्रं लम्बमानं शिरसि धृतभुजो दृश्यते तत्स्वरूपं लाक्षारागप्रघृष्टोऽप्युभयकरतले नैव रागं करोति / आदित्यः कृष्णवर्णः परिणतशशभृद् दृश्यते पीतवर्णः मूत्रं देहश्च शीतो भवति नरपते तद्दिने मृत्युरेव // 80 // इह शरीरे मरणे प्रविष्टे स्वकीयं नासानं लम्बमानं हस्ति कराकारं दृश्यते; 20 शिरसि धृतभुजः स्वकीयं तत्स्वरूपं द[125b]श्यते, न सूक्ष्मो दृश्यते; तथा लाक्षारागप्रघृष्टोऽप्युभयकरतले नैव रागं करोति करतलचर्मणि; आदित्यः कृष्णवर्णो दृश्यते, परिणतशशभृत् पूर्णिमाचन्द्रो दृश्यते सम्पूर्ण पोत इति षड्दिनावधेः; ततो यस्मिन् दिने मूत्रं देहश्च शीतो भवति, तदिने तस्मिन् दिने मृत्युरेव / नरपते इत्यामन्त्रणम् / अपरमपि षड्दिनाभ्यन्तरे मृत्युलक्षणमुच्यतेजिह्वाध: कालसूत्रं प्रभवति नयने ब्रह्मरेखातिसूक्ष्मा श्वासश्चन्द्रार्कमार्गे स्फुरति नरपते द्वे कपोले तथैव / 1. ग. अमृतम्; भो sKur Ba Nid ( अम्लत्वम् ), भोटानुसारं अम्बुत्वस्थाने अम्लत्वपाठः सम्यक् प्रतीयते / 2. क. ख. हस्त / 3. ख. पुस्तके 'तेन सक्ष्मो दृश्यते' इत्यधिकः पाठः / 4. क. ख. स पूर्वः / 28

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320