Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 248
________________ 205 पटले ) . ___ अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः पुनर्मकरादी सूर्यस्य वृद्धिरिति / प्रथमवर्षे सत्त्वगुणभेदेन काल: सूर्यचन्द्राभ्यां सह क्रमि(म)ति, ततो द्वितीये वर्षे रजोभेदेन गुणवृद्धिस्वरैः कादयो वर्णास्त्रिशत् त्रिंशन्नाडीषु वर्मचक्रे क्रियाचक्रे पूर्ववद् वेदितव्या इति / मकरे संहारक्रमेण; तद्यथा-काः काल क्को क्कार् क्कै क्का इत्यवनौ, तथा रुखाः ख्खाल् खो खार् खै ख्खा इत्युदके, ग्गाः ग्गाल् ग्गौ ग्गार् ग्गै ग्गा इति तेजसि, घ्याः घ्याल् घ्घौ घ्घार घ्यै घ्या इति वायो, ङ्काः डाल ड्डौ डार् ङ्ङे ङ्ङा इ[119b]त्याकाशमण्डले, दक्षिणबाहोः पूर्ववत् मकरभेदेन सूर्यः क्रमति, चन्द्रो दक्षिणपादे उत्क्रमति, तथा कुम्भभेदेन सृष्टिक्रमेण गुणसहितेभ्यः क्रमति, वामबाहुसन्धौ; तद्यथा-ङ ङ ङर् ङो ङल डं इत्याकाशे, घ घे घर घो घल छ इति वायौ, ग गे गर् गो गल् गं इति तेजसि, ख खे खर् खो खल खं इत्युदके, क के कर् को कल के इति पृथिव्याम्, कुम्भभेदेन वामे सृष्टिक्रमेण; एवं 10 मीनमेषयोः यथासंख्यं चवर्गाक्षराणि त्रिंशत्-त्रिंशत्-संहारसृष्टिक्रमेणेति दक्षिणवामे सन्धिनाडीषु वसन्तऋतौ; तथा टवर्गाक्षराणि ग्रीष्मऋतौ / ततः सूर्य उत्क्रमति, चन्द्रः क्रमति / कर्कटके सिंघे(हे) पादसन्धौ त्रिंशन्नाडोषु दक्षिणे वामे पूर्ववत् वृद्धिगुणसहितेभ्यत्रिंशदक्षरेभ्यः क्रमति / वार्ण्यऋतौ पवर्गाक्षराणि वृद्धिगुणैर्युक्तानि क्रमति चन्द्रः, शरदि तवर्गाक्षराणि, शिशिरे सवर्गाक्षराणि संहारसृष्टिक्रमेणेति / एवं द्वितीयवर्षे 15 षष्ट्युत्तरत्रिशतमात्रान् चन्द्रसूर्यो क्रमत इति; ततस्तृतीये वर्षे तमोभेदेन काल: सूर्येण सार्द्ध कादिवर्गेभ्यः सस्वरेभ्यश्चरति' / अत्र यणादेशाः स्वरा उच्यन्ते तैः सार्धं त्रिंशत्-त्रिंशदक्षराणि तमोविषयकालश्चरति इति संहारसृष्टिभेदेन पूर्ववद्धस्तपादसन्धिषु कर्मचक्रे क्रियाचक्रेष्विति; तद्यथा-कहाः क्क्ला क्क्वा क्का 20 क्या कहा इत्यवनौ मकरभेदेनेति; [तथा] ख्हाः रुला ख्वा ख्खा ख्ख्या रुख्हा इति 'जले; तथा ग्रहाः ग्ला ग्वा ग्ग्रा ग्ग्या ग्रहा इत्यनले; हाः घ्ला वा घ्घ्रा घ्या ध्व्हा इति वायौ; डहाः ङ्ङ्ला ङ्ङ्वा ङ्गा या ङङहा इत्याकाशे / एवं सूर्यः क्रमति दक्षिणे, ततो वामे सृष्टिक्रमेणेति / ङ्ह ड्य ङ ङ्व ङ्ल डह इत्याकाशे / घ्ह ध्य घ्र घव घ्ल हं' इति वायौ / म्ह ग्य ग्र ग्व ग्ल म्ह' इति तेजसि / रुह ख्य ख ख्व खुल रूह इत्युदके / वह क्य क्र क्व क्ल कह इत्यवनौ / एवं वामे सष्टिक्रमेण त्रिंशन्मात्रांश्वरति सूर्यः शिशिर ऋतौ / एवं वसन्ते चवर्गः, ग्रीष्मे टवर्गः। ततः सूर्य उत्क्रमति षट्सन्विभ्यः / चन्द्रः पादसन्धौ क्रमति / वायें पूर्ववत् पवर्गः। शरदि तवर्गः। हेमन्ते सवर्गः, संहारभेदेन सृष्टिभेदेनेति / एवं तृ[120a]तीये वर्षेऽपि षष्ठ्युत्तरत्रिशतमात्रान् क्रमति दिनकरः। 1. ग. स्वस्वरेभ्यः०। 2. ग. तद्यथा; भो. De bSin Du ( तथा ) / 3. भोटे सर्वत्रान्ते सानुस्वारं दृश्यते, संस्कृतेऽपि तथैव / अत एव प्रथमाक्षरतोऽन्तिमाक्षरो भिन्नः; भोटे च सर्वत्रान्तिमे ज्ञेयः / 4. क, ख. एवं वसन्त / 27 .

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320