Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 249
________________ 206 विमलप्रभायां [ अध्यात्मकालवर्ष हि यस्मात् तस्मादेवाशीत्युत्तरसहस्रदिन'क्षयस्तयोर्वेदितव्य इति त्रिवर्षनाडीच्छेदो व्यञ्जनानामिति नियमः / ___ ततः छिन्नेऽब्दे सति पक्षमध्ये पञ्चवत्वारिंशत् ह्रस्वदीर्घप्लुतस्वरधर्मेण स्वरदिवसवशात् पञ्चचत्वारिंशद्दिनवशाद् रोहणं च मृत्योः सूर्यभेदेन सूर्यस्य, चन्द्रभेदेन चन्द्रस्य / रोहणमिति कण्ठे अष्टाविंशद् दिनानि, ललाटे चतुर्दशदिनानि पूर्वोक्तानि, गुह्ये त्रिदशकमिति त्रिंशद् दिनानि, ततः कण्ठे दिनचतुष्टयम्, ललाटे दिनद्वयं जीवितस्य त्रिरात्रम् / अपरमत्र स्वरच्छेदे तिथिः षट्पश्चाशद्दण्डात्मिका ग्राह्या। एवं पञ्चचत्वारिंशत्तिथयः स्वरधर्मिण्यः, तिस्रः शून्यधर्मिण्य इति व्यञ्जनधर्मऽप्येवं दिनद्वयम् / एतासु दिनाष्टकं हृदयकमले आरोहते, ततो दशवायूनां समाहारः। 10 कणिकायां निःश्वासोच्छ्वासचक्रस्य यावद् हानिर्दिननिशिसमये जीवितस्यैकरात्रं भव तीति / ततः कर्मवशादन्यत्र विज्ञानसंक्रमणमिति नियमो मध्यमामरणे सति प्राणिनां शतायुषामिति नाडीच्छेदनियमः / इदानीं निर्माणचक्रादिषु षट्दिनावधेर्मरणादवशेषनाडिका दशवायुवाहिन्य उच्यन्ते नाभावित्यादिना नाभौ कण्ठे ललाटे स्वहृदयकमले नाडिकाः सावशेषास्तिष्ठत्यर्को रसोऽग्निः स्वहृदयकमले सार्द्धनाडी तथैव / पाणेः पादस्य सन्धौ तिथिगुणितयुगाः षड्दिनं यावदेव अन्ते सर्वत्र सूक्ष्मा प्रवहति दिवसं च त्यजन्ती हृदब्जम् // 69 // इह नाभिचक्रे बाह्यमण्डलवाहिनी नाडीक्षयपरित्यागात् त्रिवर्षीय त्रिपक्षरो20 हणे व्यञ्जनारोहणे षड्दिनं यावद् द्वादशराशिनाड्यः शून्यमण्डलपृथिवीमण्डलात्मिकाः ____ श्वासचारेणावतिष्ठन्ते(ते) अर्क इति / एवं कण्ठे षण्मुहू[120b]र्त्तवाहिन्यो, रस इति / T 315 चन्द्रस्यार्द्धप्रहरवाहिन्यः तिस्रो ऽग्निरिति / हृत्कमले प्रहरवाहिनी सार्द्धनाडी स्वहृदय कमले साद्ध'नाडी तथैव सावशेषा इति / पाणेः पादस्य सन्धाविति षष्ट्युत्तरत्रिशत नाडीमध्ये कर्मचक्रे क्रियाचक्रे सन्धिषु / तिथिगुणितयुगा इति षष्टिनाड्यो दशवायुवा25 हिन्य इति / द्वादशसन्धीनां प्रत्येकसन्धौ पञ्चपञ्चनाड्यो दशवायुवाहिन्य इति शेषाः / कालमृत्युर्वायुर्महातमो धर्मो क्रियाचक्रे षष्टिसन्धिषु एकैकनाडी दशवायुवाहिनी पञ्चपञ्चकालमृत्युमहावायुवाहिन्य इति; एवं षड्दिनं यावत् / ततः षड्दिनैरिन्द्रियविषयनाडीक्षयं कृत्वाऽन्ते मरणदिने सर्वत्र सूक्ष्मा मध्यमावधूती वहति चन्द्रसूर्यविण्मूत्रवाहिनीं त्यक्त्वा महातमः कालवायुर्मरणान्तं वहति यावत् श्वासचक्रक्षयो भवतीति नियमः / दिवसं च 30 त्यजन्तीति हृदब्जमिति / एवं सूर्यचन्द्रारोहणनाडी व्यञ्जनकर्मक्रियाचक्रावशेषनाडी श्वासच्छेदकालमरणनियमो भगवतोक्तः / १.क. ख. दिनकर / 2. क. ख, अर्घ / 3. क, ख, त्रिशो। 4. क. ख. कर्म /

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320