Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 250
________________ पटले ] . अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 207 इदानीं चन्द्रसूर्यचारक्षयेण कालवृद्धिरुच्यते षट्त्रिंशद्भिरित्यादिनाषट्त्रिंशद्भिः सहस्र ध्रुशतदिनगणे रोहते कालनाडी यां यां सूर्येन्दुशक्तिदिननिशिसमये पूरितं स्वस्वचारैः / सूर्याऽहः सूर्यचारे त्वृणमपि च भवेच्चन्द्रचारे तदर्द्ध नक्षत्राहः प्रभेदै रविशशिचरणं शून्यमासे च मृत्योः // 70 // इह वर्षशते दिनगणे कृते षट्त्रिंशतसहस्रदिनानि भवन्ति / धरिति वर्षसंज्ञा, तैः षट्त्रिंशद्भिः सहस्र ध्रुशतविनगणै रोहते कालनाडी, मृत्युः नाडीषु वर्द्धते द्वासप्ततिसहस्रेषु मृत्युवायुः प्रविशति / पञ्चमण्डलवायुः क्रमतोऽपसरति षष्ठांशं' तत्र स्थापयित्वेति / कां रोहते कालनाडीवायुः ? यां यां पूरितं सूर्येन्दोर्न शक्तिदिननिशिसमये स्वस्वचारैनक्षत्रचारेण सूर्यस्याशक्तिरिति, तिथिचरणैश्चन्द्रस्याशक्तिरिति[121a]। 10 सूर्याऽह इति द्वादशदिनानि सूर्यचारे त्वृणमपि भवेच्चन्द्रचारे तदद्धं षड्दिनानि / अत्र प्रतिमासे त्रिंशद्दिनन्न राशिमेकं सूर्यश्च रति, न चन्द्रः षष्टिदण्डानिति द्यौ चरति / अतो नक्षत्राहःप्रभेदै रविशशिचरणं शून्यमासे च मृत्योः, तयोर्यत्राशक्तिः स शून्यमासो द्वात्रिंशन्मासान्ते, स च चतुःषष्टीनाड्यात्मक इति / तासु चतुःषष्टिनाडीषु शून्यवायुः प्ररोहते, नाभिकमले द्वासप्ततिसहस्राणां मध्ये प्रत्यहं नाडीद्वयं रोहते इति सामान्यश्छूल- 15 * (स्थूल)नियमः। इदानीं प्रत्यहं श्वासभेदेनारोहणमुच्यते प्राणा इत्यादिनाप्राणा देहेऽधिका ये प्रकटितविषुवे वेदपादोनषष्टिः सर्वे संक्रान्तिभेदैः प्रतिदिनसमये नाडियुग्मं निहन्ति / भूयो भूयोऽब्दमध्ये रविशशिचरणात् शून्यनेत्राद्रिसंख्या . एवं कालः शताब्दैः क्रमति सुरनृणां स्वायुषं स्वस्वमानैः // 71 // इह षट्शताधिककविंशत्सहस्राणां मध्ये ये ज्ञानमण्डलवाहिनो भवन्ति ते देहे श्वासाधिका इत्युच्यन्ते / प्रकटितविषुवे उभयलग्नमध्ये पादे वेदोनषष्टिः सपादषट्पञ्चाशदिति; ते सर्वे द्वादशसंक्रान्तिभेदैः पञ्चसप्तत्यधिकपुटशतं भूत्वा प्रतिदिनसमये नाडीयुग्मं निहन्तीत्यागमपाठः; घ्नन्तीति रूपम् / इदं नाडीयुग्मं वामे दक्षिणे द्वासप्तति- 25 नाडीसहस्राणां मध्ये नाडीयुग्मं घ्नन्ति पञ्चमण्डलवायुसञ्चारविनाशो भवतीति / शेषाः पञ्चचत्वारिंशच्छ्वासाः तिष्ठन्ति भूयो भूयोऽब्दमध्ये; एवं प्रतिदिनं नाडी युग्मं हन्यमाना ऽन्दमध्येऽब्ददिनैः षष्ठ्युत्तरत्रिशतदिने रविशशिचरणात् दक्षि[ण]वाममण्डलसञ्चारात् / 1. Drug Cuhi Cha Sas (षष्टयशं)। २.ख. तदुवं / 3. क. श्वासादिका / 4. ख. पूर्वे /

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320