Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 203 विमलप्रभायां [ अध्यात्म T313 ___ इह कर्मचक्रे द्वादशारे हस्तपादयोदशसन्धिषु प्रत्येकं त्रिंशन्नाड्यात्मकं चक्रम्; तेषु द्वादशचक्रेषु माघमासादित्रिंशत्तिथ्यधिदैवेषु कादयः षड्वर्गाः विसर्गादिषट्दीर्घमात्राभिन्नाः संहारक्रमेण दक्षिणहस्तपादषट्सन्धिषु पृथिव्यादिव्यञ्जनधर्मेण, तथाकाशादिव्यञ्जनधर्मेण सृष्टिक्रमेण प्रत्याहारपाठेन डादिना आकाशादिह्रस्वस्वरभेदभिन्ना वामहस्तपादयोः षट्सन्धिचक्रेषु षड्वर्गाः / तेभ्यो वर्गेभ्यः सस्वरेभ्यः क्रमति दिनकरः प्राणवायुमृत्युना सार्द्ध चायनं राशिभेदैरिति, अयनं प्रथममु[117b]त्तरायणं मकरादिकमाघमासादिकमिति, तदेवायनं दक्षिणवामभुजयोः षट्सन्धिचक्रेषु भ्रमति / तथा क्रियाचक्रे हस्ताङ्गुलीत्रिंशत्पर्वसन्धिषु चक्रषु षड्नाड्यात्मकेषु प्रत्येकैकाङ्गुली पर्वचक्रे कादिव्यञ्जनं षड्दीर्घमात्राभिन्नं दक्षिणकराङ्गुलीपर्वसन्धिचक्रेषु चरति, संहार10 क्रमेण; वामे सृष्टिक्रमेणाकाशादिव्यञ्जनमाकाशादिस्वरभिन्नम् / एवं दक्षिणायनं पादयोः षट्सन्धिचक्रेषु कर्माख्येष्विति अगुलीपर्वेषु क्रियाख्येष्विति / _ अत्र माघे मकरसंक्रान्ती तिथिभेदेन चन्द्रः, संक्रान्तिवारभेदेन सूर्यारोहणं / ' ज्ञेयम् / यत्र सूर्यो वर्धते, तत्र चन्द्रक्षयः; यत्र चन्द्रो वर्धते, तत्र सूर्यक्षय इति / एवं मकरादी' सूर्यवृद्धिः, मकरे दक्षिणस्कन्धबाहुसन्धिचक्रे त्रिंशन्नाडीषु त्रिंशत् कादयो दीर्घमात्राभिन्नाः। संज्ञामिणोऽघिदैवाः, प्राणमिण इति प्रथमनाड्यां क्काः। एवं सर्वपर्वेषु त्रिषु त्रिषु यथाक्रमं वर्णाः; तद्यथा-काः क्क्ल क्क क्कू क्की का इति प्रथमषड्नाडीषु; एवं दक्षिणाङ्गुष्ठपर्वाधःसन्धौ षड्नाडीषु क्रियाचक्रे / एवं ख्खाः लू ख्खू ख्खु ख्खी ख्खा इति कर्मचक्रे द्वितीयषड्नाडीषु क्रियाचक्रे तर्जन्यधःपर्वसन्धौ षड्नाडीषु / तथा ग्गाः ग्ल ग्गू गृ ग्गी ग्गा इति कर्मचक्रे 20 तृतीयषड्नाडोषु क्रियाचक्रे मध्यमाधःपर्वसन्धौ षड्नाडीषु / एवं 'ध्याः लू घ्घू घ्घ घी घ्या इति कर्मचक्रे चतुर्थ षड्नाडोषु, क्रियाचक्रे ऽनामिकाधःपर्वसन्धौ / षड्नाडीषु / एवं ङ्ङाः ल फू ङ ङ्ङी ङ्ङा इति कर्मचक्रे पञ्चमे षड्नाडीषु, क्रियाचक्रे कनिष्ठाधःपर्वसन्धौ षड्नाडोषु / एवं षड्भिः षड्भिदिनैः पृथिव्यादिकं मण्डलं सूर्यस्त्यजति / त्रिंशदिनैः पञ्चमण्डलानि त्यजति, ततो वामनाड्यां कुम्भे 25 संक्राति / तत्राकाशादिक्रमः / कवर्गः कर्मचक्रे क्रियाख्ये चेति / अत्र फाल्गुने कुम्भसंक्रान्तौ वामस्कन्धबाहुसन्धौ कर्मचक्रे त्रिंशन्नाडीषु डकारादीनि व्यञ्जनानि ह्रस्वाकाशादिस्वरभिन्नान्याकाशमण्डलादिना; तद्यथा-ङ ङि ङ ङ ङ्लू डं इति प्रथमषड्नाडोष्वाकाशा दिषण्मण्डललक्षणेषु कियाचक्रे वामकनिष्ठाधःपर्वसन्धौ षड्नाडोषु / एवं घ घि घृ घुघल 30 घं इति द्वितीयषड्नाडीषु वायुमण्डलस्वभावा स्वकर्मचक्र क्रियाचक्र अनामिकाधः पर्वसन्धौ षड्नाडीषु / एवं ग गि गृ गु ग्ल गं इति तृतीयाग्निमण्डलषड्नाडोषु 1. क. ख. मकारायः। 2. ग. पुस्तके नास्ति / 3. स. पुस्तके नास्ति / 4. ल. एवं गति /
Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320