Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ विमलप्रभायां - ["अध्यात्म इह शरीरे नाभिकमले द्वादशनाड्यात्यक राशिचक्रम् / तत्र जन्मस्थान प्रथमराशिनाडीगर्भोत्पादस्य बालकस्य यल्लग्नं तदेव वृषभादिकं समनाडीस्वभावम्; तस्मात् स्वस्थानाद राशिचक्रं द्वादशारं नाडीचक्रं षष्टिमण्डलात्मक त्यजति परकला प्राणशक्तिः / हानिशेषश्च तुल्यैरिति हानिरारोहणदिवसाः पञ्च दश पञ्चदश पञ्चविंशतिः 5 षड्विंशतिः सप्तविंशतिरिति हानिः; शेषास्त्रिवर्षा, द्वौ वर्षों एकवर्ष' षण्मासाः त्रिमास(साः) द्वौ मासौ मासमेकमिति हानिशेश(षा)स्तैहानिशेषैः प्रथम पत्रादिकं यावत् सप्तनाडीपत्रं तावत् क्रमो वर्षेमसिरिति त्रिनयनशशिभिवर्नाडीत्रयं त्यजति, नियुT309 ग्मेन्दुभिर्मासैः सप्तनाडी त्यजति / दिनैश्च पौष्णात् वै हानितुल्यैः पौष्णकालावधेर्जन्म स्थानात् सप्तमोऽर्कस्यास्तमनकालो रजस इति [111b], तस्मात् पौष्णात् तुल्यैरा10 रोहणायुदिन राशिनाडीपरित्यागः प्राणशक्तेः तिथिः पञ्चदशदिनैः, दिक् दशदिनैरिषुः पञ्चदिनैगुणैरिति त्रिभिर्दिनैरेभिस्त्रयस्त्रिशदिनैरष्टमीनाडी नवमीनाडी दशमीनाडीमेकादशीश्च राशिनाडी पञ्चमण्डलवाहिनीं सूर्यप्रवाहेण त्यजति एकदक्षिणनाडीप्रवाहेण / द्वादशमी दिनद्वयेन वामनाड्यां मध्यमा यामेकदिनेनेति कणिकायां प्रविष्टः(ष्टः)।' एवं षोष्णात् षट्त्रिंशदिनैभवति दिनकरारिष्टयोगेन मृत्युनराणामिति द्वितीय15 व्याख्याननियमः। पूर्वे वाणाग्निलोकं त्यजति दिनगणं सूर्यवर्षत्रयस्य तस्मात् सारोहणं वै शरयुगशिखिनं खाग्निचन्द्रं तृतीये / नेत्राहिशैलवाणं वसुकरमपरं सप्तमे रोहणं च तस्मात् तिथ्यादिसर्वं दिनगणमपि यत् कणिका यावदेव // 64 // इदानी पत्रात्" पत्रे' त्रिवर्षाद् दिनत्याग उच्यते पूर्व इत्यादिना इह राशिचक्रे जन्मलग्ननाडी पूर्व इत्युच्यते; तस्मिन् जन्मलग्नपत्रे अशीत्युत्तरसहस्रदिनगणात् मध्ये वाणाग्निलोकमिति पञ्चत्रिंशदधिकत्रिंशदिनगणं त्यजति त्रिवर्षेभ्यः / ततस्तत्पत्रं शून्यीकृत्य द्वितीयपत्रे अवशेषदिनगणं गृहीत्वा प्राणशक्तिः प्रविशति, तस्माद दिनगणात् सारोहणं पूर्वादपरपत्ररोहणदिनैर्दशभिः सार्धं शरयुगशिखिनमिति 25 पञ्चचत्वारिंशदधिकत्रिशतदिनगणं त्यजति द्वितीयपत्रे / ततोऽवशेषं गृहीत्वा तृतीयपत्रे प्रविशति, द्वितीयं शून्यं भवति / पुनस्तत्रैव पञ्चदशारोहणदिनैः सार्द्ध सप्तत्यधिकशतदिनं तृतीयपत्रे त्यजति; अवशेषं गृहीत्वा चतुर्थ प्रविशति, तृतीयं शून्यं भवति / ततो विंशत्यारोहणदिनैः सार्द्ध नेत्राहिरिति द्वयशीतिदिनगणं त्यजति चतुर्थपत्रे; अवशेषं गृहीत्वा पश्चमे [112a] प्रविशति, चतुर्थ शून्यं भवति / पुनः पञ्चविंशत्यारोहणदिनैः सार्द्ध 1. क, ख. एकवर्षा / 2. क. ख. पुत्रादिकं / 3. ख. पुस्तके नास्ति / ४.क. ख. मध्यमो। 5-6. क. ख. पत्रास्यते: भो. hDab ma bCugNis. La (द्वावधपत्रे)।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6add0a915f67b57413b49393d2b8c7de00039aaaeba00214d4e732e3472c0443.jpg)
Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320