Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 5 विमलप्रभायो [ अध्यात्मततः पञ्चमपत्रं त्यजति; सप्तपत्रेषु संक्रान्ति करोति; एकविंशतिमासेभ्यो मासत्रयमूनं भवति, तथा षोडशदिनं सप्तदशदिनमष्टादशदिनं प्रतिमासं वहति यथाक्रमम् / ततः षष्ठं पत्रं त्यजति; षट्पत्रेषु संक्रान्ति करोति; अष्टादशमासेभ्यो मासत्रयमूनं भवति जीवितस्येति / एवमेकोनविंशतिदिनं विंशतिदिनमेक 'विंशतिदिनं वहति / ततः सप्तम राशिपत्रं त्यजति, प्राणः पञ्चराशिपत्रेषु संक्रमणं करोति अहोरात्रेणेति / ततः पञ्चदशT308 मासेभ्यो मासत्रयमूनं भवति जीवितस्य / एवं द्वाविंशतिदिनं त्रयोविंशतिदिनं चतुर्विंशतिदिनं निरन्तरं यदा वहति, तदा अष्टमपत्रं त्यजति, चतुर्ष संक्रान्ति करोति, द्वादशमासेभ्यो मासत्रयमूनं भवति जीवितस्य / एवं पञ्चविंशतिदिन षड्विंशतिदिनं सप्तविंशतिदिनं यदा वहति, तदा नवमं पत्रं त्यजति, पत्रत्रये संक्रमणं करोति, नव10 मासेभ्यो मासत्रयमूनं भवति जीवतस्येति / तथा अष्टाविंशतिदिनमेकोनत्रिंशदिनं त्रिंशद् दिनं यदा वहति, तदा दशमं पत्रं त्यजति, पत्रद्वये संक्रान्ति करोति, षण्मासेभ्यो मासत्रयमूनं भवति जीवितस्य / [110a] तथैकत्रिंशद्दिनं द्वात्रिंशदिनं त्रयस्त्रिंशदिनं यदा वहति, तदा एकादशमं पत्रं त्यजति, एकपत्रे संक्रान्तिं करोति, त्रिमासेभ्यो नवति दिनानि ऊनानि भवन्ति जीवितस्येति / ततः पूर्वपत्रे अवाहितदिनत्रयं द्वादशमे पत्रे 15 दिन द्वयं वहति / ततो द्वादशमं पत्रं त्यजति, ततः कणिकायामेकदिनं वहति, यावत् प्राणचक्रश्वासविच्छेदो भवति / ततो वामनाङ्यरिष्टेन मरणं यान्ति अयोगिनो ये नरा इति वामनाड्यां चन्द्रारिष्टनियमः। सत्त्वरजस्तमोभेदेन प्रतिमासे[s]रिष्टदिनवृद्धिरेकोत्तरेणेति। अत्र राशिचक्रन्यासः -राशिचक्रं द्विपुटं कृत्वा प्रथमपुटे अरिष्टदिनानि, अपरपुटे अरिष्टदिन20 शेषा आयुर्मासा इति। अत्र प्रथमचक्रारे अरिष्टदिनानि त्रीणि, मासास्त्रिंशत्, द्वितीयपुटे अरिष्टदिनानि षट्, शेषा आयुर्मासाः सप्तविंशत्(तिः)। एवं तृतीये आरे अरिष्टदिनानि नव, तथा मासाश्चतुर्विंशतिः; चतुर्थे दिनानि द्वादश मासा एकविंशतिः; पञ्चमे दिनानि पञ्चदश, मासा अष्टादश; षष्ठे दिनानि अष्टादश, मासाः पञ्चदश; सप्तमे दिनान्येक विंशतिः, मासा द्वादश; अष्टमे दिनानि चतुर्विंशतिः, मासाः नव; नवमे दिनानि सप्त25 विंशतिर्मासाः षट्, दशमे दिनानि त्रिंशत्, मासास्त्रयः; एकादशमे चक्रारे अरिष्टदिनानि त्रयस्त्रिंशत्; अवसाने त्रिमासक्षयः / ततः पूर्वमनारूढं दिनत्रयं प्रथमराशौ चक्रारे पत्र(यद्) दिनद्वयं द्वादशमे पत्रे दक्षिणनाड्यां वहति दक्षिणनाडीधातुक्षयार्थम्; दिनमेक मध्यमायामवधूत्यां वहति श्वासचक्रक्षयार्थम् / ततः प्राणोत्क्रान्तिश्चन्द्रारिष्टे वामनाच्यामिति चन्द्रारिष्टनियमः। [110b] इदानीं सूर्यारिष्टं दक्षिणनाड्यामुच्यते पञ्चम्य इत्यादिनापञ्चभ्यः पञ्चविंशदिवसगतिरुहारोहते पञ्चवृद्ध्या तस्मादेकोत्तरेण त्रिगुणितदशकं व्युत्तरं यावदेव / 1. ख. विंशतिएक० / 2. क. ख. पुस्तकयो स्ति / 3. क. ख. पत्राये / 4. क.ख. त्रिमासद्वयं /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/03c9e580efb3fe7c90343da58c487c728c678cbb3e9bbb2ee68128dad0ebbd6a.jpg)
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320