Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 236
________________ पटले] 15 अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः काले पौष्णे समस्तास्त्रिनयनशशिनः षट् त्रियुग्मेन्दवो ये मासास्तेऽहानिशेषास्तिथिदिगिषुगुणा द्वीन्दवो जीवितस्य // 62 // इह शरीरे चन्द्रः सूर्यगुणान् सत्त्वरजस्तमो गृहीत्वारिष्टदिनानि दर्शयति; सूर्यश्चन्द्रगुणान् शब्दस्पर्शरूपरसगन्धान् गृहीत्वा ह(ह्य)रिष्टदिनानि दर्शयति / पञ्चपञ्चोत्तरेण पञ्चराशिं यावत्, ततो राशिद्वयमेकोत्तरेण, ततो मूलादारभ्य त्रयस्त्रिंशद्- 5 दिनानि आरोहति, पञ्चदशदिनैरष्टमराशिं त्यजति, दशभिनवराशिं त्यजति, पञ्चभिदशमराशिम्, त्रिभिरेकादशराशिम् / एवं त्रयस्त्रिंशद्दिनानि दक्षिणनाड्यां प्राण आरोहते / ततो द्वादशराशौ दिनद्वयं वामनाड्यां वामनाडीधातुक्षयार्थम्, दिनमेकं मध्यनाडयां श्वासचक्रक्षयार्थम्, ततो मरणं गच्छतीति / तद्यथा पञ्चभ्योऽवधि-दिनेभ्यः पञ्चविंशतिदिनानि यावद् दिवसगतिल्हारोहते पञ्चवृद्ध्या / पञ्च दश पञ्चदश 10 विंशति पञ्चविंशति जन्मनः पञ्चराशिषु / तस्मादेकोत्तरेण षट्विंशत्सप्तविंशदिनानि षष्ठे सप्तमे राशौ यथाक्रमं सत्त्व[र]जसोः क्षयार्थम् / ततः काले पौष्णे सति त्रिगुणितदशकम् अष्टमे नवमे दशमे राशौ रोहते प्राणः; ततः एकादशे व्युत्तरं मासं भवति यावदेव / समा (समस्ता) वर्षाऽरिष्टदिनावशेषा राशिचक्रे जन्मराश्यादिषु द्वादशराशिष त्रिनयनशशिनः जन्मराशौ त्रिवर्षा / अरिष्टदिनावशेषा द्वितीये द्विवर्षम्, तृतीये वर्षमेकमिति समारिष्टदिनावशेषा जीवितस्य। ततः षटत्रियग्मेन्दवो ये इति चतर्थराशी षण्मासास्ते, पञ्चमे त्रयो मासाः, षष्ठे मासद्वयम्, सप्तमेऽरिष्टदिनावशेषमासमेक जीवितस्य / ततो जन्मस्थानात् सप्तमस्थानं पोष्णं गर्भजानामाधानमासं(7) मकरः / तस्मात् सप्तमं प्राणजन्ममासं कर्कटश्चन्द्रनाडीवृद्धिपरित्यागात् द्वादशराश्यन्ते पुनर्मकरो भवति, त्रयोदशमासो गर्भाधानादिति / अतः कर्कटः प्राणस्य जन्मस्थानं न सूर्यस्यैवेति / 20 तत उदयति / तस्माज्जन्मनो मकरोदये सप्तमे राश्युदये सूर्यस्यास्तमनं नाम पोष्णकालः / [illa] तस्मात् कालात् प्राणोऽवैवतिको भवति, शरीरे स्थिरीकर्तुं न शक्यते देवासुरैर्मनुष्यैः। रात्रिभागे चन्द्रोदयकाल इति; चन्द्रोदयो नाम शुक्रधाती मृत्युप्रवेश इति / मत्यरुदयो' न शक्रधातोरिति, अरिष्टवायप्रवेशादिति / ततः पौष्णकालात् शुक्रक्षयार्थं त्रयस्त्रिंशद्दिनानि प्राणो रोहते दक्षिणनाड्याम्; ततो दिनद्वयं / वामनाड्याम्, दिनमेकं मध्यमानाड्यामिति / अहानि शेषाः, तिथिः पञ्चदश, विपिति दश, इषुः पञ्च, गुणा इति त्रयः, द्वि इति द्वे, एकदिनं जीवितस्येति सूर्यारिष्टे एकव्याख्याननियमः। इदानी द्वितीयव्याख्यानमुच्यते स्वस्थानादित्यादिनास्वस्थानाद् राशिचक्र त्यजति परकला हानिशेषैश्च तुल्यैवर्षौसैदिनैश्च त्रिनयनशशिभिः षत्रियुग्मेन्दुभिश्च / पौष्णाद् वै हानि तुल्यैस्तिथिदिशि(गि)षु गुणैः कणिकायां प्रविष्टे: षट्त्रिंशद्भदिनान्ते भवति दिनकरारिष्टयोगेन मृत्युः // 63 / / 1. क. मृत्योरुदयो। 2. ग. मध्यमानामनाड्यामिति /

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320