Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 216
________________ पटले]. समुदयसत्यादिमहोद्देशः वर्षेषु द्वादशेषु त्यजति दिनकरो धातुवृद्धि स्वदेहे नाडीच्छेदं प्रसूते भवति दिनदिनं युग्मसंख्याक्रमेण // 31 // इह शरीरे गर्भमासादेकादूर्ध्व प्रत्यहं नाडीशतद्वयं भवति; मासमध्ये त्रिशद्भिदिनैः षट्सहस्रसंख्या भवति; दादशमासावधेः पष्ट्युत्तरत्रिशतदिनसप्ततिसहस्रसंख्या भवति / नाडीनां षट्सहस्र दिनकरगुणितमिति द्वादशगुणितं गर्भमध्ये च वृद्धि]' कत्वा। 5 चकाराद् वाह्येऽपि द्वादशमासान्तं यावत् / गर्भाधानम[स्य] एकमासं वर्जयित्वा वर्षे पूर्ण सति वृद्धि त्यजति शशधरः, चकारात् त्रयोदशभिर्मासैरिति अर्कश्च वृद्धि करोतीति / तप्तश्चन्द्रशुक्रनाडी धातु संख्यापरिच्छित्तौ सत्यां धातुवृद्धि रजः करोति द्वादशवर्षान्(णि) यावदिति / चकारात् शुक्रं च धातुवृद्धि करोति / वर्षेषु द्वावशेषु त्यजति दिनकरो धातुद्धि स्वदेहे स्त्रीणां रजः सम्भवो(वां) यावदिति सूर्यवृद्धिः / पुंसां षोडशवर्षावधेः 10 शुक्रससम्भवो(वां) यावदिति / चकारः समुच्चये। एवं नाडी[96b]च्छेदोऽपि(मपि) प्रसते सति भवति प्रतिदिनं यग्मसंख्याक्रमेणेति वक्ष्यमाणे विस्तरेण वक्तव्यमिति नाडीधातुवृद्धिनियमः। इदानीमाकाशादितत्त्वान्युच्यन्ते श्री भूतानोत्यादिनाश्री भूतानीन्द्रियाणि प्रभवति दशकं पञ्च कर्मेन्द्रियाणि 15 तन्मात्राः पञ्च चोक्ताः सगुणमपि मनो बुद्धयहङ्कारदिव्या / तत्त्वान्येतानि देहे त्रिभुवननिलये भुक्तिरेषा विभोश्च पञ्चस्कन्धात्मकस्य त्रिविधभवगतस्यात्मकर्माणितस्य // 32 // इह शरीरे बालकस्य श्री भूतानि पञ्चेन्द्रियाणि पञ्चाकाशादीनि श्रोत्रादीन्येकत्र दशकं भवति / एवं पञ्च कर्मेन्द्रियाणि तन्मात्रा इति शब्दतन्त्रमात्रादय इति 20 पञ्च चोक्ताः / सगुणमपि मनः, सत्त्वरजस्तमोभिः सहितं मनः / एवं बुद्धिरपि अहङ्कारोऽपि दिव्या प्रकृतिरपीति / / तत्त्वान्येतानि चतुर्विंशतिः देहे त्रिभुवननिलये बाह्ये मुक्तिरेषा विभोश्च / किम्भूतस्य ? पञ्चस्कन्धात्मकस्य लोकसंवृत्या त्रिविधभवगतस्यात्मकर्माजितस्य भुक्तिर्भवति / चतुर्विशत्यात्मिका प्रकृतिः पुरुषस्य ग्राह[क]धर्मिणो Tou ग्राह्यधर्मिणी प्रकृतिः / स्वाभाविका पुनर्ग्राह्यधर्मरहिताऽपरा प्रभास्वराऽस्तीति प्रकृति- 25 पुरुषनियमः। इदानीं शरीरे पृथिव्यादीनां लक्षणमुच्यते पृथ्वीत्यादिनापृथ्वी काठिन्यमम्बु द्रवमपि हविरुष्णं च वायुलघुत्वं छिद्रं शून्यं दृढास्थि त्वमरगिरवरो वृष्टिरत्रामृतं स्यात् / 1. भो. hPhel ba (वृद्धि)। 2. भो. mNal bZun bahi ZLa ba (गर्भाधानस्य मासं)। 3. ग. आह / 4-5. भो, mChog gi Ran bSin (दिव्ययाः प्रकृतिः ) / 23

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320