Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ T306 पट] चक्रवत्तिम्लेच्छयुद्ध-कामपाकुलता-नाडीकुलोत्पत्ति-महोद्देशः 187 इदानीं कालचक्रदेवतादेवीसंख्या उच्यते शक्तीत्यादिना इह षट्चक्रनाडीविश्वस्वभावो देवतागणः। शक्तिः क्रोषाः क्रमेण प्रभवति दशकमिति दश शक्तयो दश पारमिताः; उष्णीषादयो दशक्रोधा इति प्रत्येकं वशकम् / पञ्चकं बुद्धदेव्य इति अक्षोभ्यादयः पञ्च बुद्धाः, वज्रधात्वीश्वर्यादयः पञ्च देव्यः इति प्रत्येकं पञ्चकम् / रूपाद्यक्ष्यादिषट्कं पुनरपि नृपते देववृन्दं द्विषटकं योगिन्यो नागचण्डाष्टकमिति भवने सर्वमेतद् द्विगुण्यम् / एतत् श्रीकालचक्रं चतुरधिकशतं तस्य चार्द्ध त्रिधातौ सूर्यांशे या च षष्टिः प्रतिदिनघटिका निर्गता मासमध्ये // 54 // रूपांवक्ष्याविषट्कमिति / रूपवज्रादयः षट् क्षितिगर्भादयः षट्, एवं प्रत्येकं 10 षट्कं पुनर्वेववृन्दं द्विषट्कमिति इन्द्रादिकं द्वादशसंख्यम्, योगिन्यो नागचण्डाष्टकमिति चचिकादीनामष्टकम्, अनन्तादीनामष्टकम्, श्वानास्यादीनामष्टकम्, एतत् समस्त(1) देवतागणम(:) साधनापटले प्रत्येकं नामभेदैर्वक्तव्यमिति / भवन इति बाह्येऽध्यात्मनि सर्वमेतत् पुनः प्रज्ञोपायभेदेन द्विगुण्यम्; एतत् श्रीकालचक्रं चतुरधिकशतं तस्य चाधं द्वापञ्चाशदेवतात्मकम् / एवं सूर्यचन्द्रभेदेन पुनस्तदेवैकत्वेन षट्पञ्चाशदधिकैक- 15 शतदेवात्मकं कालचक्र वेदितव्यम् इति कमलकर्णिकास्थदेवतागणनियमः / इदानी चचिकादिकमलपत्रदेव्य उच्यन्ते सूर्याशे द्वात्रिंशद्भागेन श्वासचक्रात् प्रतिदिने घटिकाद्वयं यल्लब्धं मासस्य मध्ये त्रिंशदिनैः षष्टिनाड्यो भवन्ति कुलिकारूपिण्यः / योगिन्यस्ताः समस्तास्त्रिभुवननिलये लग्नमिश्रा द्विगुण्या सूर्यांशेऽहः प्रभिन्नं द्विगुणितमपि यद् योगिनीवृन्दमत्र [106b] / . पिण्डीभूताः समस्तास्त्रिगुणरविदिनास्साभिधाना भवन्ति चन्द्रे पक्षप्रभेदो भवति दिनकरे वर्गभेदः समस्तः // 55 // ताश्च योगिन्यो लग्नमिया लग्नचतुःसन्ध्याकुलिका विमिश्रा चतुःषष्टिर्भवन्ति / ताश्च प्रज्ञोपायभेदेन द्विगुणिता अष्टाविंशत्यधिकशतसंख्या भवन्तीति / पुनः सूर्याशेऽहः 25 प्रभिन्नं षष्टयुत्तरत्रिशतदिनप्रभिन्नं चैत्रादितिथिलक्षणं देवतागणम् / तदेव द्वादशलास्यादिभिः सहितं द्विगुणितमपि विंशत्यधिकसप्तशतसंख्यं देवतीवृन्वं भवतीति / पिण्डीभूताः समस्ता इति एता देव्यः साभिधाना द्वासप्ततिदेवताभिः सहिता मुद्राषट्केन सार्द्ध त्रिगुणरविविना त्रिवर्षदिना अशीत्युत्तरसहस्रसंख्या इति त्रिवर्षदिनगणस्वभावा देवतादेव्यो वेदितव्या योगिनीतन्त्रेऽ[इत्य]भिप्रायः / एवं सूर्यवर्षप्रभेदो भवति शशधरे पक्षभेदः 30 समस्तो मायाजालसमाजयोर्नवधा चत्वारिंशदधिकपञ्चशतदेवतागणैरिति / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21dedcaea57371e114eafd09239c735b9d83c9796f73970c050d42359929c91c.jpg)
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320