Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 229
________________ 146 विमलप्रभाग [ अध्यात्मएषु षट्षु तन्त्रराजेषु द्वात्रिंशदधिकशतदेवतायुग्मैः संख्या द्विगुणिता देवतादेवतीसंख्या चतुःषष्ट्यधिकद्विशता इति / एवं समाजमायाजालेषु नवसु तन्त्रराजेष्वधिपतियुग्मेन साद्धं चत्वारिंशदधिकपञ्चशत' दिनाङ्गसंख्या देवतादेवत्यो भवन्ति / एषु तन्त्रेषु स्कन्धधात्वायतनचन्द्रसूर्यचरणनिष्पत्तिभेदेन भेदो गर्भे यथा तथा पश्चमपटले 5 आसनभेदेन वक्तव्य इति योगतन्त्रनियमः। इह गर्भे जातकस्य स्कन्धधातुनिष्पत्त्या नवात्मकः समाजः, तथा स्कन्धधातुसहजधर्मसम्भोगनिर्माणचक्रे निष्पत्त्या त्रयोदशात्मकः, तथा स्कन्धधातुचक्रविषयनिष्पत्त्या एकोऽनविंशत्यात्मकः, तथा स्कन्धधातुचक्रविषयषट्नेत्रादिनिष्पत्त्या पञ्चविंशत्यात्मक इति / तथा स्कन्धधातूचक्रविषयेन्द्रियकर्मेन्द्रियगुह्योष्णीषकमलनिष्पत्त्या द्वात्रिंशदा10 [105b]त्मक इति / तथा स्कन्धधातुषट्चक्रविषयेन्द्रियकर्मेन्द्रियदिव्येन्द्रियानन्दोपेत्या (अनिन्दानुपेत्य) चतुस्त्रिशदात्मकः समाज इति / गर्भाधानात् षोडशवर्षावधेर्यावत् षट्प्रकार उत्पादो बालानामिति समाजनियमः पञ्चमपटले विस्तरेण वक्तव्यः / एवं मायाजाले स्कन्धधातवो नवलोमाद्यष्टधातवो द्वादशायतनानि चतुश्चक्रसहितानि वातपित्तश्लेष्मसन्निपातधातुसहितानि षट्कर्मेन्द्रियाणीति त्रयश्चत्वारिंश15 दात्मको मायाजालः / उष्णीषगुह्यकमलसहितं पञ्चचत्वारिंशदात्मकमिति रागद्वेषमोह मानेन सार्द्धमेकोनपञ्चाशदात्मकमिति मायाजालनियमः पञ्चमपटले विस्तरेण वक्तव्य इति योगिनीयोगतन्त्रोत्पादनियमः। - इदानीं बाह्याध्यात्ममुद्रोच्यते - इह सर्वत्र हेतुना फलं मुद्रणीयम्, फलेन च हेतुर्मुद्रणीय इति / रजोधर्मित्वात् 20 सूर्यः प्रज्ञाहेतुः, शुक्रमित्वाच्चन्द्रः फलमुपायः। परापेक्षिकया शुक्रमित्याच्चन्द्रः प्रज्ञाहेतुः, रजोधर्मित्वादुपायः सूर्यः फलम् / एवं सर्वत्र प्रज्ञा शून्यताहेतुः, उपायः करुणा फलमिति / चन्द्रांशे षड् दिना ये(नि) खलु दिवसगणे वारभागेन लब्धाः षण्मुद्रा वज्रिणस्तास्त्वपरदिनगणः कायवाञ्चित्तमुद्राः / 25 प्रज्ञाकाये त्रिलग्ना प्रकटितनियता योगिनी योगतन्त्रे शक्तिः क्रोधाः क्रमेण प्रभवति दशकं पञ्चकं बुद्धदेव्यः / / 53 // अत्र ये चन्द्राशे पञ्चचत्वारिंशददिनगणास्तस्माद वारभागेन लब्धाः षड दिनानि षण्मुद्रा वज्रिणो भवन्ति-चक्री कुण्डलं कण्ठिका रुचकं मेखला भस्मयज्ञोपवीत मिति, बाह्यमुद्रा कालचक्रस्य अपरविनगणम्(:) / अवशेष त्रिसंख्यं कायवाञ्चित्तमुद्रा 30 अध्यात्मनि वज्रिण इति बाह्याध्यात्मनि नव मुद्रा वेदितव्याः। प्रज्ञाकाये प्रजातन्त्रे उपायकाये उपायतन्त्रे त्रिलग्ना सत्त्वरजस्तमात्मकाः कायवाञ्चित्तलक्षणा' इति योगिनी योगतन्त्र प्रकटितो मुद्रानियमः / [106a] 1. ग. पञ्चाशत / 2-3. स. पुस्तके नास्ति / ४.क.कायवाक्लक्षणां। .

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320