Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ पटले समुदयसत्यादिमहोदेशः कायाधारभेदेन षट्कुलान्युच्यन्ते नाभावित्यादिना इह शरीरे षड्धातुवशेन षट्चक्रेषु षट्कुलानि भवन्ति यथासंख्यम्-मातुः कुलानि त्रीणि, भर्तुः पितुः कुलानि च / नाभौ पृथिवीचक्रे चक्रकुल भवति, कण्ठे अग्निपर्दो रत्नकुल भवति, गुह्य ज्ञानकमले कतिकाकुलं भवति, मातुर्यथासंख्यं कायो(य) वाञ्चित्तश्च / एवं शिरसि तोयकमले कमलकुलं भवति; हृदये वायुकमले खङ्गकुलं 5 T300 भवति / तद्वदुष्णोषमध्ये आकाशधातुकमले वजकुलं भवति / भर्तुः कायवाञ्चित्तञ्च यथाक्रमं रजःशुक्रयोः कुल भवति / पृथिव्यादिधातूत्पन्नानां विकाराणां यथानुक्रमेणेति / वायुनाडीभेदेन तान्येवाह तानीत्यादि इह प्राणापानत्रिनाडिकाभेदतः त्रिनाडीसंज्ञाल [95a] क्षणानि भवन्ति-विड्नाडी चक्कुलमपाने, सूर्यनाडी रत्नकुलं प्राणे, शुक्रनाडी कतिकाकुलम् अपाने इति मातुस्त्रि- 10 कुलानि कार्यवाचित्तानि; तथा चन्द्रनाडी प्राणे कमलकुलम्, अपाने मूत्रनाडी खगकुलम्, प्राणे मध्ये राहुनाडी वज्रकुलमिति भर्तुः कायवाञ्चित्तानीति षट्कुलनियमः / काये भावप्रवेश-धातुवर्णा उच्यन्ते काय इत्यादिनाकाये भावप्रवेशः खमिव समरसो भावमध्ये च कायो ज्ञातव्यो योगयुक्तः प्रकृतिगुणवशाद् धातुवर्णादिभेदैः / 15 पीतः कृष्णश्च वर्णस्त्वरुण इति सितो भूमिवाताग्नितोये ज्ञानाकाशे च नीलो भवति च हरितः कायभावप्रभेदैः // 29 // इह शरीरे ग्राहग्राहकभेदो धातूनां परस्परं भवति। तत्र यो ग्राहको धातुः सामग्रीवशात् स कायसंज्ञो भवति; यो ग्राह्यः सामग्रीवशात् स भावसंज्ञो भवति / तेन ग्राह्यग्राहकयोः परस्परमेकत्वं समरसत्वम्, अतः काये भावप्रवेशः। 29 समिव समरसो भावमध्ये च कायो, ज्ञातव्यो योगयुक्तैः प्रकृतिगुणवशाद पातुवर्णाविभेदैरिति / अत्र प्रकृतयः पृथिव्यादिधातवः कायेन्द्रियादीनां गन्धादिविषयाणां चतुण्णां भवन्ति / अत्र कायभेदेन कायेन्द्रियम्, गन्धविषयम्, पाय्विन्द्रियम्, आलापः पृथिवीकायस्वभावतः' पीतवर्णाः भाववशात्, वायुप्रकृतितः कृष्णवर्णाः / एवं घ्राणेन्द्रियम्, स्पर्शः, वागिन्द्रियम्, विस्रावो वायुप्रकृतयः कायभेदेन 25 कृष्णवर्णाः; पृथिवी भावभेदेन पीताः; चक्षुरिन्द्रियम्, रसः, पाणीन्द्रियम्, गतिस्तेजः प्रकृतयः कायवशाद् रक्तवर्णा भवन्ति, भाववशादुदकप्रकृतयः सिता भवन्ति / एवं जिह्वन्द्रियम्, वर्णो रूपम् (वर्णरूपम्), पादेन्द्रियम्, आदानमुदकप्रकृतयः कायभेदेन सितवर्णा भवन्ति, अग्निप्रकृतिभाववशाद् रक्तवर्णा भव[95b]न्ति / भूमिवाताग्नितोये भूप्रकृतौ वातप्रकृती अग्निप्रकृतौ तोयप्रकृतौ वर्णो वेदितव्यः / एवं श्रोत्रेन्द्रियम्, 30 धर्मधातुविषयम्, भगेन्द्रियम्, शुक्रच्यवनम्, एते आकाशप्रकृतयः कायभेदेन हरितवर्णाः, 1. ग पृथिवीप्रकृतयः / 2-3, भो Kha Dog Gi gZugs (वर्णरूपं) /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/407395f45577cb120ff7132381cc97e0148b5c5cc9fa49ec69aafbe782318fbd.jpg)
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320