Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text
________________ 144 विमलप्रभायां [लोकधातु मध्ये वृत्तं सार्द्धद्विहस्तम् उभयपार्श्वेन' विंशत्यङ गुलम्, अग्रकलशयो स्त्रिशदङ गुलम्, मध्यवृत्तस्य मध्ये च्छिद्रं चतुर्दशाङ गुलं विस्तरेण सप्ताङ गुलम्, तस्मिन् कणयच्छिद्रे यष्टि हस्तमेकं त्यक्त्वा, त्रयोदश हस्तान् गोपुच्छाकारान् कृत्वा, यष्टिस्तस्मिन३ च्छिदेश प्रविशति. लोडकीलकेन पप्रभागेन कीलिता स्थिरीभवति / यष्टिशिरसि हस्तमाने (न)६ त्रिभागान्तरेण च्छिद्रद्वयम्, तयोः च्छिद्रयोः कटकद्वयं षष्टयङ गुलं वृत्तं विस्तरेण लोहदण्डवृत्तं षडङ गुल मेकैकपञ्चाशत् रज्जवो बद्धाः शिरसि च कटके इति। यष्टयन्ते वलयं द्वादशाङ गलवृत्तं यष्टयग्रे साङ गुलीकं . विशति, यष्ट्या सह कीलद्वयेन सजिह्व कीलितं जिह्वाग्रे ऽङ गुली ज्ञेया / षडङ्गुली जिह्वा वलयमाना यष्टिवलयान्तर्विष्टा भवति / यष्टयाङ्गल्या त्रिहस्तं भवति च नियतं क्षेपणं रज्जसाद्धं पाषाणं तस्य मध्ये प्रविशति बलवत्कण्टकैः कण्टयमाणम् / मुक्तं खे याति शीघ्र निपतति सहसाट्टालकादौ प्रतोल्यां. चूर्णीकृत्वा समस्तं व्रजति भुवि तलं वज्रपातो यथैव // 131 / / अत्र यष्टयगुल्या'१ त्रिहस्तं 2 क्षेपणं रज्जुसार्द्धम्१३; अत्र चर्म?. 15 क्षेपणश्चतुर्विशत्यङ्गुलं विस्तरेण, मध्ये द्वादशाङ्गुलं सव्याव(प)सव्येन गोपुच्छाकारम्, उभयपार्वे सूत्रमयं रज्जुद्वयं सार्द्धद्विहस्तादिकम्; पाषाणं तस्य क्षेपणस्य मध्ये प्रविशति बलवत्कण्टकै 5 रज्जुभिः कण्टयमाणम् ; मुक्तं खे' याति" शीघ्रम्, गत्वा निपतति सहसा अट्टालकादौ“प्राकारे प्रतोल्यां वा; चूर्ण कृत्वा समस्तं व्रजति भुवि तलं' पाषाणं वज्रपातो यथैवेति / तस्याङ्गल्यर्द्धचन्द्रा क्षितितलनिलये ब्रह्मरेखा द्विपावें द्वयष्टौ मोक्षप्रदेशा उभयकरतलान्मुष्टिबन्धाद् विमोक्षः / मोक्षे भूस्पर्शनं वै समविषमपर्यन्त्रगर्भे स्थितैश्च / स्वेच्छापाषाणपातस्त्रिविधगतिवशाद् दुर्गविध्वंसनार्थम् // 132 // तस्य यन्त्रस्याङ्गुल्यर्द्धचन्द्राकृतिः क्षितितलनिलये ब्रह्मरेखा अगुल्याधः२१. 25 (प्र) समा भव[86 b]ति / तस्या द्विपाश्वें अष्टौ मोक्षप्रदेशा वितस्त्येकैकान्तरेण 1. घ. पाशेन / 2. घ. अत्र कणययो। 3-4. ग. सा यष्टिस्तस्यच्छिद्रे / 5. ग. यशोष्टिशिरसि / 6. ग. हस्तमाणे / 7. ग. शतङ गुल / 8. ग. शान। 9. घ. विंशति / 10. ग. यष्टी। 11-12. ग. ०ङ गुल्यास्त्रिहस्तं; घ. ०ङ गुल्यान् त्रिहस्तं / 13. ग. रज्जुसोर्ध्वम् / 14. ग. चर्म (सर्वत्र 'म' इति)। 15. ग. वरत्रकट्ट के; घ. बलवत्क""। 16-17. ग. क्षयति / 18. ग. अदुलकादो। 19. घ. पुस्तकेऽयमंशोऽस्पष्टः / 20. ग. ०ङ गुलार्द्ध / 21. ग. अङ गुल्यधः; भो. mGo (अन) / 20
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9967aa84526cf03fdb3832bb87cf99ae89069a7760d1165fa579d16085110372.jpg)
Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320