________________
३१०
विमल ज्ञान प्रबोधिनी टीका
दश च चतुर्दश चाष्टावष्टादश च द्वयो-द्विषट्कं च । षोडश च विंशतिं च त्रिंशतमपि पञ्चदश च तथा ।। १४ ।। वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम् । प्रतिवस्तु प्राभृतकानि विंशति विशांत नौमि ।। १५ ।। अन्वयार्थ – ( पूर्वाणाम् एषु अनुपूर्वं ) १४ पूर्वों की ये क्रमश: ( दश च चतुर्दश च अष्टौ - अष्टादश च द्वयोर्द्विषट्कं च षोडश च विंशर्ति च त्रिंशतम् अपि पंचदश च दश दशानि वस्तूनि ) १०, १४, ८, १८, १२, १२, १६, २०, ३०, १५, १०, १०, १०, १० वस्तुएँ (भाषितानि ) कहो गई हैं ( तथा ) तथा ( प्रतिवस्तु ) प्रत्त्येक वस्तु में (विंशतिं विंशतिं ) २०-२० ( प्राभृतकानि ) प्राभृतक कहे गये है ( नौमि ) मैं सबको नमस्कार करता हूँ ।
भावार्थ — उत्पाद आदि १४ पूर्वों में क्रमशः उत्पाद पूर्व में १०, आग्रायणीय पूर्व में १४, पुरुवीर्यानुवाद में ८, अस्तिनास्ति प्रवाद में १८, ज्ञानप्रवाद में १२, सत्यप्रवाद में १२, आत्मप्रवाद में १६, कर्मप्रवाद में २०, प्रत्याख्यान पूर्व में ३०, विद्यानुवाद में १५, कल्याणवाद में १०, प्राणवाद में १०, क्रियाविशाल में १० तथा लोकबिन्दुसार में १०, वस्तुएँ कही गई हैं। एक-एक वस्तु में २०-२० प्राभृतक हैं। मैं उत्पाद पूर्व की कुल १९५ वस्तुओं और ३९०० प्राभृतकों को नमस्कार करता हूँ । आग्रायणीय पूर्व के १४ अधिकारों के नाम पूर्वान्तं परान्तं ध्रुव - मध्रुव च्यवनलब्धि - नामानि ।
अध्रुव- सम्प्रणिधिं चाप्यर्थं भौमावयाद्यं च ।। १६ ।। सर्वार्थ- कल्पनीय ज्ञानमतीतं त्वनागतं कालम् । सिद्धिमुपाध्यं च तथा चतुर्दश वस्तूनि द्वितीयस्य ।। १७ । ।
-
अन्वयार्थ – ( द्वितीयस्य ) दूसरे आप्रायणीय पूर्व की ( पूर्वान्सं हि अपरान्तं ध्रुवम् अध्रुव च्यवनलब्धि नामानि ) पूर्वान्त, अपरान्त, ध्रुव, अध्रुव, च्यवनलब्धि नाम युक्त (च ) और ( अध्रुवसंप्रणिधिं च अपि अर्थं भौमाववाद्यं च सर्वार्थ-कल्पनीयं ज्ञानम् अतीतं तु अनागतकालम् सिद्धिम् उपाध्यं च तथा अध्रुवसंप्रणिधिं च अपि अर्थं भौमावयाद्यं च सर्वार्थ कल्पनीयं ज्ञानम् अतीतं तु अनागत कालम् सिद्धिम् उपाध्यं च तथा ) व्रतादि, सर्वार्थ
1