Book Title: Vijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Author(s): Hiralal Hansraj
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
५२
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। એવી રીતે વિલાપ કરીને તે માતા, જાણે વજથી હણાએલી હોય નહીં તેમ અહીં પૃથ્વી પર પડી ગઈ અને પુત્ર પોતાના દુપટ્ટાના છેડાથી, મૂચ્છિત અંગવાળી એવી તે માતાને પવન નાખવા લાગ્યો. सुचारित्राचारे गतमिह सुचारित्रविजयं ।
मम ज्ञानांभोजे तनुलतरतारुण्यतरणिम् ॥ गुरुं नत्वा तं तत्सुगुरुविजयानंदचरिते । मया सर्गस्त्र्यंकः कविशिशुकहीरेण कथितः ॥ ५४ ।।
"स्त्र्यंकः" भेटले त्री. (480नो सघणो अर्थ मागण પ્રમાણે જ જાણવો.)
इति श्रीजामनगरनिवासिश्रावकवर्यहंसराजात्मजपंडितहीरालालविरचिते श्रीविजयानंदाभ्युदयाख्ये महाकाव्ये अपरनामसूरीश्वरश्रीमदात्मारामजिच्चरिते आत्मारामजितो जन्म ढुंढकमतसाधुसमागम दीक्षाग्रहणेच्छा मातृविलापवर्णनो नाम तृतीयः सर्गः समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org