Book Title: Updesh Mala Part 01
Author(s): Dharmdas Gani, Siddharshi Gani, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૪૮
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૫૪ આપવાની ઈચ્છાવાળા ગ્રંથકારશ્રી તેને કરનારાના દ્વારથી=સુગુરુથી નિયંત્રિત એવા ઘણા સાધુઓની मध्यमां नाना ४ष्टतथी, 8 छ - गाथा:
उत्तमकुलप्पसूया, रायकुलवडिंसगावि मुणिवसहा ।
बहुजणजइसंघटुं, मेहकुमारु व्व सहति ।।१५४।। गाथार्थ :
ઉત્તમ કુળમાં ઉત્પન્ન થયેલા રાજકુળમાં તિલકભૂત પણ મુનિવૃષભો મેઘકુમારની જેમ બહુજનવાળા यतिमोना संघटने सहन 5रे छ. ||१५४। टीs:
उत्तमकुलप्रसूताः प्रवरगृहजाता राजकुलावतंसका अपि प्रधानतया तत्तिलकभूता अपीत्यर्थः मुनिवृषभाः प्रवरयतयः किं ? यतीनां साधूनां सङ्घट्टः सारणावारणादिरूपः, सङ्कीर्णवसतौ गात्रसम्बन्धात्मको वा, बहवो जना नानादेशजाः, साधुलोकाः तत्कारितया यस्मिन् स तथा । बहुजनश्चासौ यतिसङ्घट्टश्चेति समासः तं, मेघकुमार इव सहन्त इति । अत्र कथानकम्___ राजगृहे श्रेणिकनृपस्य अभयकुमाराराधितदेवपूरितमेघदुर्दिनदोहदाया भार्याया धारिण्याः सुतो मेघकुमारो भगवत्समीपे निष्क्रान्तः । स सङ्कटवसतौ द्वारदत्तसंस्तारकः साधुभिश्चरणघट्टितः शैक्षकत्वादचिन्तयन्ममैते गृहिणः प्रियवचनादिकमुपचारमकार्षः, अधुना चैवं मां परिभवन्ति तद्वरं गृहस्थतेति भग्नचित्तः प्रभाते गतो भगवद्वन्दनार्थम् । वन्दित्वोत्थितो भगवताभिहितो मेघकुमार ! विरूपकस्तेऽभिप्रायः, न स्मरसि ? यद्भवानितस्तृतीयभवे गजः सन् वनदवभयात्तटे प्रविशन् पङ्कमग्नः प्राग्विराधितगजेन दशनाभ्यां भिन्नो महादुःखेन मृतः सप्तरात्रेण समुत्पन्नः पुनः करितया । सञ्जातजातिस्मरणेन दवरक्षणार्थं कृतं स्थण्डिलत्रयं, लग्ने दवे थावता त्वया दृष्टं तत्पशुसङ्घातपूरितं, प्रविष्टश्च तत्र कथञ्चित्, कर्णकण्डूयनार्थमुदस्तचरणेन दृष्टोऽधस्ताच्छशकः, तत्करुणया स्थितस्त्वं तथैवाहोरात्रत्रयम्, इतो मृतो जातस्त्वमयं श्रेणिकतनयभावेन । एतदाकर्ण्य जातिस्मरणेन सह सञ्जातोऽस्य पश्चात्तापः, पतितो भगवच्चरणयोरब्रवीच्चाद्यप्रभृति सर्वावयवेषु साधुचरणैर्मुद्यमानेष्वपि मया न मनोदुष्कृतं विधेयमित्यभिग्रहं कृतवान् । निर्वाहितं च तेन तन्महात्मना, अनुपाल्य द्राधीयः पर्यायं स गतः सर्वार्थसिद्धि(द्ध)मिति ।।१५४।। टार्थ :
उत्तमकुल ..... सवार्थसिद्धिमिति ।। Gतम पुलमi G4s थयेला श्रेष्ठ Yeोमा येसा, रा०४३

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374