Book Title: Updesh Mala Part 01
Author(s): Dharmdas Gani, Siddharshi Gani, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૭૭
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૭૦ देशनयेत्यपिशब्दार्थः, केचिल्लघुकर्मका बुध्यन्ते, तत्त्वमिति गम्यते, पुष्पचूलावत्, इत्यत्र कथानकम्पुष्पभद्रे नगरे पुष्पकेतुर्नृपतिः, पुष्पवत्यां यमलयुग्ममुदपादि, पुष्पचूलः पुष्पचूला च । तयोर्योवने गाढतरस्नेहसम्बन्धमुपवीक्ष्य जनकोऽचिन्तयत्, यद्येतन्मिथुनकं वियोक्ष्यते तदा नूनं प्राणांस्त्यक्ष्यति अतोऽवियोग एव श्रेयानित्यालोच्याकरोत्सचिवादिभिर्वार्यमाणोऽपि तयोर्दाम्पत्यम् । तनिदेन प्रवद्राज पुष्पवती, कृत्वा च तपोऽगमदिवं, ततः प्रयुक्तावधेर्विज्ञाय प्राग्भवमनयोर्विषयव्यामूढयोभवभ्रमणं मा भूदिति सञ्चिन्त्याऽयं प्रतिबोधोपाय इति स्वप्ने दर्शयामास नरकान्तस्तीव्रवेदनावितुद्यमानानारकान् पुष्पचूलायाः । सत्रासं विबुद्धया न्यवेदि तया भर्तुः, तेनापि एते ज्ञास्यन्तीत्याय पृष्टाः पाखण्डिनो नरकस्वरूपम् । ते चान्योन्यं विरुद्धं प्रलेपुः, तत्र च मासकल्पेन स्थितोऽनिकासुतनामा सूरिः तमाहूय पप्रच्छ । स दृष्टाद्विशिष्टतरमाचचक्षे, साऽवोचत् किं भगवतापि स्वप्नो दृष्टः ?, गुरुराह-न स्वप्नः किन्तु सर्वज्ञागमः । अन्यदा देवेन दर्शितास्तथैव देवलोकाः । तेष्वपि सविशेषमाख्यातेषु आह-भगवन् ! कथमेतेषु गम्यते ? इति । गुरुणोक्तं सुचरितधर्मेण । ततो विमोच्य सा भर्तुरात्मानं प्राव्राजीत्, जज्ञे च मार्गज्ञा ।
अन्यदा ज्ञानातिशयेन भाविमहादुर्भिक्षमाकलय्य जवाबलपरिक्षीणतया साधून देशान्तरेषु विसृज्य सूरयस्तत्रैव तस्थुः पुष्पचूला च । सा हि राज्ञा तत्रैवावस्थानव्यवस्थया मुक्ता प्रव्राजितेति कृत्वा, तस्याश्च गुरुवैयावृत्त्यं सबहुमानमाचरन्त्या विशुद्धाध्यवसायतया समुत्पन्नं केवलज्ञानं, ततो यथेष्टं गुरूणां सम्पादयामास । ते प्रोचुश्चिन्तितं भवती कथं जानीते (से) ? सा आहकेवलेनेति ।
अन्ये तु ब्रुवते किल वर्षति पर्जन्ये भक्तमादायागता, तैरुक्ता कथमागतासि ? सावोचदचित्तप्रदेशेनेति । कथमिति पृच्छतां कथितं केवलज्ञानावलोकेन । ततः किमहं न सेत्स्यामीति चिन्तापरोऽभूत्सूरिः, इतराह-मोन्मनीभवन्तु, भविष्यति भवतां गङ्गामध्ये केवलमिति । ते च गच्छप्रस्थापनदिनादारभ्य विशेषतो विकृष्टतमतपःसंयमैरात्मानं भावयामासुः । अन्यदा गङ्गायां नावारूढा यत्र यत्र ते तिष्ठन्ति तत्र तत्रासौ नौरधो गच्छति स्म, मध्ये स्थितानां मज्जितुमारब्धा, ततः स्वमरणभयाद्रोषाच्च नाविकैः क्षिप्यमाणानां जले मदीयक्षारशरीरसम्पर्कात्रीरजीवा विनश्यन्तीति करुणापरीतचेतसामासादितशुक्लध्यानानामुत्पनं केवलं ज्ञानं क्षीणमायुः गताः शिवधामेति ।।१७०।। टोडार्थ:संसारे ..... शिवधामेति ।। संसारमा समां, पंयनामावस्य८५ विषयसुममा मास पाने

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374