________________
૨૪૮
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૫૪ આપવાની ઈચ્છાવાળા ગ્રંથકારશ્રી તેને કરનારાના દ્વારથી=સુગુરુથી નિયંત્રિત એવા ઘણા સાધુઓની मध्यमां नाना ४ष्टतथी, 8 छ - गाथा:
उत्तमकुलप्पसूया, रायकुलवडिंसगावि मुणिवसहा ।
बहुजणजइसंघटुं, मेहकुमारु व्व सहति ।।१५४।। गाथार्थ :
ઉત્તમ કુળમાં ઉત્પન્ન થયેલા રાજકુળમાં તિલકભૂત પણ મુનિવૃષભો મેઘકુમારની જેમ બહુજનવાળા यतिमोना संघटने सहन 5रे छ. ||१५४। टीs:
उत्तमकुलप्रसूताः प्रवरगृहजाता राजकुलावतंसका अपि प्रधानतया तत्तिलकभूता अपीत्यर्थः मुनिवृषभाः प्रवरयतयः किं ? यतीनां साधूनां सङ्घट्टः सारणावारणादिरूपः, सङ्कीर्णवसतौ गात्रसम्बन्धात्मको वा, बहवो जना नानादेशजाः, साधुलोकाः तत्कारितया यस्मिन् स तथा । बहुजनश्चासौ यतिसङ्घट्टश्चेति समासः तं, मेघकुमार इव सहन्त इति । अत्र कथानकम्___ राजगृहे श्रेणिकनृपस्य अभयकुमाराराधितदेवपूरितमेघदुर्दिनदोहदाया भार्याया धारिण्याः सुतो मेघकुमारो भगवत्समीपे निष्क्रान्तः । स सङ्कटवसतौ द्वारदत्तसंस्तारकः साधुभिश्चरणघट्टितः शैक्षकत्वादचिन्तयन्ममैते गृहिणः प्रियवचनादिकमुपचारमकार्षः, अधुना चैवं मां परिभवन्ति तद्वरं गृहस्थतेति भग्नचित्तः प्रभाते गतो भगवद्वन्दनार्थम् । वन्दित्वोत्थितो भगवताभिहितो मेघकुमार ! विरूपकस्तेऽभिप्रायः, न स्मरसि ? यद्भवानितस्तृतीयभवे गजः सन् वनदवभयात्तटे प्रविशन् पङ्कमग्नः प्राग्विराधितगजेन दशनाभ्यां भिन्नो महादुःखेन मृतः सप्तरात्रेण समुत्पन्नः पुनः करितया । सञ्जातजातिस्मरणेन दवरक्षणार्थं कृतं स्थण्डिलत्रयं, लग्ने दवे थावता त्वया दृष्टं तत्पशुसङ्घातपूरितं, प्रविष्टश्च तत्र कथञ्चित्, कर्णकण्डूयनार्थमुदस्तचरणेन दृष्टोऽधस्ताच्छशकः, तत्करुणया स्थितस्त्वं तथैवाहोरात्रत्रयम्, इतो मृतो जातस्त्वमयं श्रेणिकतनयभावेन । एतदाकर्ण्य जातिस्मरणेन सह सञ्जातोऽस्य पश्चात्तापः, पतितो भगवच्चरणयोरब्रवीच्चाद्यप्रभृति सर्वावयवेषु साधुचरणैर्मुद्यमानेष्वपि मया न मनोदुष्कृतं विधेयमित्यभिग्रहं कृतवान् । निर्वाहितं च तेन तन्महात्मना, अनुपाल्य द्राधीयः पर्यायं स गतः सर्वार्थसिद्धि(द्ध)मिति ।।१५४।। टार्थ :
उत्तमकुल ..... सवार्थसिद्धिमिति ।। Gतम पुलमi G4s थयेला श्रेष्ठ Yeोमा येसा, रा०४३