Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 11
________________ 208 काव्यम् श्रीपालमयणामृत तदुल्लेखोपि न विद्यते ठाणा नगरे द्वितीयवारमाराधनं कृतमिति गूर्जरभाषानिबद्धे श्रीपालरासे प्रोल्लिखितं वाचकवर्ययशोविजयेन । ३. नवपदाराधनायां या नवपदानाम् मण्डलाकृतिश्चतुष्कोणत्रिपादिकायां वेद्यां धान्यैरालिख्यते इति सिरिवालकहा-प्रोक्ता-सिद्धचक्राराधना विधिः श्रीपालकथासु समग्रासु तूच्छिना सांप्रतमाराधना व्यवहारोति ताहग न दृश्यते । एतद्विधाः विविधाः कथाप्रसंगाः नूतनेत्र श्रीपालकथाकाव्ये ग्रंथकृता मुनिवरेण सिरिवालकहाग्रंथस्य कथा संस्कृतभाषायां सामस्त्येनावतारिता कृता पुनरपि च कथाग्रंथेऽस्मिन् प्रकाशमासादिता । काव्यग्रंथे चैतस्मिन् नूतने नूतन संस्कृतभाषा ज्ञानमाष्य संस्कृतभाषायां केचनग्रंथपठनेच्छूनां सर्वेषां उपयोगार्थमेव मुनिना ग्रंथरचनायां शैली सरला कृता, भाषाऽपि नाऽति प्रौढा किंतु सद्य-आस्वाद्या ग्रथिता पद्येषु केधुचित् भावरम्यता ध्वनि-साम्येनाऽऽविष्कृता यथा धेहि धर्मे धियं धीर ! धौरेय ! धर्मधारिणाम् ॥२१॥ ___ भवे भवे सदा भूयात्त्वमेव शरणं मम ॥१५१॥ बालोऽसि सरलोऽसि त्वं सकुमारोऽसि रे ! सुत ! । विदेशभ्रमणं नूनं विषमं दुःखदायकम् ॥३०९॥ चल रे चल शीघ्रं त्वं संतुष्टोऽस्ति तवोपरि । बलिं दास्यति देवस्य धवलस्तव सार्थवः ॥३५०॥ क्वचित् शब्दालंकरणमपि प्रकटीकृतं कूटश्लोकरचनया मरणशब्दो समस्यया व्याख्यातः यथा पुत्रीमुखात्कुमारोऽपि स्माह चित्रोत्तरं श्रुणु । आसादयति यदूपं मरेणुः मरणैः विना ७८१॥ भाषायाम् रचनायाम् सरलता तस्लीकारिष्यन्ति नूतनान् भाषाऽभ्यासचिकीर्छन्, प्रेरयिष्यन्ति चैताउँशि अनुप्रासादमण्डितानि प्रास्वाद्यानि पद्यानि, उत्सुकयिष्यन्ति च कूटानि पद्यानि चानवद्यानि इत्यन्ते प्रार्थ्यन्ते प्रौढभाषाविद्वद्भ्यः प्रस्तास्यन्तु कथामेतामात्मीय-छात्रेषु छात्रालयेषु चापि यथाऽन्येऽपि मुनयो विद्वांसच्चैतमनुकृत्य कृतकृत्या भवितुमर्हति नवीनग्रंथ निर्माणे । किंचिदज्ञतया मिथ्यालिखितं तत्क्षमार्तं भवतु इति । अमृत पटेल 盟飄飄飄飄飄强强强强强强礙發飄飄飄飄飄 __JainEducationM vww.sainelibrary.org A For Private & Personal Use Only nal2010-05

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 146